SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ५१D पञ्चसंग्रह ब. ६ २३,२५,२६,२८,२६,३० । २ असंज्ञिनि- उ० ६ २१,२६,२८,२६,३०,३१ । स० ५ ६२,९०,८८,८४,८२। बं० ० ३ नैवसंज्ञिनि नैवासंज्ञिनि-उ० ४ ३०,३१,६,८। स० ६ ८०,७६,७८,७७,१०,६। १४ आहारमार्गणायाम् बं० ८ २३,२५,२६,२८,२६,३०,३१,१ । १ आहारके ८ २४,२५,२६,२७,२८,२९,३०,३१ । स० ११ १३,१२,११,१०,८८,८४,८२,८०,७६,७८,७७ । बं० ६ २३,२५,२६,२८,२६,३० । २ अनाहारके । ५ २१,३०,३१,६,८। स. १३ १३,९२,६१,९०,८८,८४,८२,८०,७६,७८,७७,१०,६।। इस प्रकार चौदह मार्गणाओंमें नामकर्मके बन्ध, उदय और सत्तास्थानोंका वर्णन समाप्त हुआ। अब मूल सप्ततिकाकार प्रकृत विषयका उपसंहार करते हुए और भी विशेष जाननेके लिए कुछ आवश्यक निर्देश करते हैं[मूलगा०४८]'इय कम्मपयडिठाणाणि सुठु बंधुदय-संतकम्माणं । गदिआदिएसु अट्टहि चउप्पयारेण णेयाणि ॥४७२।। __बंधोदय उदीरणासंताणि [अहहिं ] अणुजोगदारेहिं । इत्यमुना प्रकारेण कर्मणां प्रकृतिबन्धोदयसत्त्वस्थानानि सष्टु अतिशयेन गत्यादिमार्गणासु गुणस्थानेषु जीवसमासादिषु च ज्ञेयानि ज्ञातव्यानि । कैः कृत्वा ? अष्टभिरनुयोगद्वारैः सूत्रोक्तसत्संख्या-क्षेत्र-स्पर्शनकालान्तर-भावाल्पबहुत्वेरथवोत्कृष्टानुत्कृष्टजघन्याजघन्य-ध्रुवाध्रुव-साधनायेतिव्यानि चतुःप्रकारेण बन्धोदयोदीरणासत्त्वप्रकारेण ज्ञेयानि ॥४७२॥ तथा च सर्वासु मार्गणास्वेवं सत्संख्याद्यष्टकेऽपि च । बन्धादित्रितयं नाम्नो योजनीयं यथागमम् ॥२८॥ इति नामबन्धोदयसत्त्वस्थानानि मार्गणासु समातानि । इस प्रकार कर्म-प्रकृतियों के बन्ध, उदय और सत्तासम्बन्धी स्थानोंको अति सावधानीके साथ गति आदि मार्गणाओंकी अपेक्षा आठ अनुयोग-द्वारोंमें चार प्रकारसे लगाकर जानना चाहिए ॥४७२।। विशेषार्थ-मूल सप्ततिकाकारने यहाँ तक कोंकी मूल और उत्तर प्रकृतियोंके बन्ध, उदय और सत्तास्थानोंका सामान्य रूपसे, तथा जीवस्थान, गुणस्थान और मार्गणाओंके द्वारा निर्देश किया। अब वे प्रस्तुत प्रकरणका उपसंहार करते हुए यही कथन विशेष रूपसे जाननेके लिए 1. सं० पञ्चसं० ५, ४४१ । १. सप्ततिका० ५३ । २. सं० पञ्चसं० ५, ४४१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy