SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ५०६ पञ्चसंग्रह अडवीसा उणतीसा बंधा उदया य तीस इगितीसा । असीदिं वजित्ता पढमा सत्ता असंजमे संता ||४५२ || बंधा २—२८।२६। उदया २ – ३०-३१ । असंजमे संता ७६३।६२।६१/६०|८४८२ !८० | देशसंयमे बन्धस्थाने द्वे - अष्टाविंशतिक नवविंशतिके २८।२६ । उदयस्थाने द्वे - त्रिंशत्क त्रिंशत्के ३०|३१| असंयमे अष्टाशीतिकं वर्जयित्वा प्रथमानि त्रिनवतिकादीनि सत्वस्थानानि सप्त ६३|१२|शहन ८४८२८० गोम्मट्टसारे एवमप्यस्ति इदं साधु दृश्यते ॥४५२॥ असंयमे बन्धस्थानानि त्रयोविंशतिकादित्रिंशत्कान्तानि षड् बन्धाः २३।२५।२६।२८ २६|३०| उदयस्थानानि उपरिमनवकाष्टद्वयं वर्जयित्वा एकविंशनिकादीनि नव २१।२४।२५।२६।२७|२८|२१|३०|३१ इति संयंत्रमार्गणा समाप्ता । उन्हीं देशसंयतोंके अट्ठाईस और उनतीस प्रकृतिक दो बन्धस्थान; तथा तीस और इकतीस प्रकृतिक दो उदयस्थान होते हैं । असंयतोंके अठासीको छोड़कर प्रथमके सात सत्तास्थान होते हैं ||४५२ || देशसंयतों के बन्धस्थान २८, २६ ये दो; तथा उदयस्थान ३० और ३१ ये दो होते हैं । असंयतोंके ६३, ६२, ६१, ६०, ८४, ८२, ८० ये सात सत्तास्थान होते हैं । तीसंता छब्बंधा उचरिम दो वजिण णव उदया । चक्खुम्मि सव्वबंधा उदया उणतीस तीस इगितीसा ||४५३ || बंधा ६—२३।२५।२६।२८ | २६|३०| उदया है - २१।२४।२५।२६।२७।२८।२६।३० ३१ । चक्खुदंसणे बंधा ८ - २३।२५ | २६|२८|२१|३०|३१|१ | उदया ३–२६|३०|३१| दर्शन मार्गणायां चक्षुर्दर्शने बन्धस्थानानि सर्वाण्यष्टौ २३ ।२५।२६।२८ २९ ३० ३१।१ उदयस्थानानि एकोनत्रिंशत्कत्रिंशत्कै कत्रिंशत्कानि त्रीणि २६|३०|३१| शक्त्यपेक्षया २१।२४।२५।२६।२७|२८|२१|३०|३१| इदं गोम्मट्टसारेऽप्यस्ति ॥ ४५३ ॥ उन्हीं असंयतोंके आदिसे लेकर तीस तकके छह बन्धस्थान और उपरिम दोको छोड़कर उदयस्थान होते हैं । दर्शनमार्ग की अपेक्षा चतुदर्शनियों के बन्धस्थान तो सभी होते हैं; किन्तु उदयस्थान उनतीस तीस और इकतीस प्रकृतिक तीन ही होते हैं ||४५३ || असंयतोंके बन्धस्थान २३, २५, २६, २८, २६, ३० ये छहः तथा उदयस्थान २१, २४, २५, २६, २७, २८, २६, ३० और ३१ ये नौ होते हैं । चक्षुदर्शनियों के बन्धस्थान २३, २५, २६, २८, २६, ३०, ३१, १ ये आठ; तथा उद्यस्थान २६, ३० और ३१ ये तीन होते हैं । उवरि दो जित्ता संता इयरम्मि होंति णायव्वा । बंधा संता तेच्चिय उवरिम दो वजिदुण णव उदया || ४५४ || संता ११–६३।६२।६ १६०८८४८२८०७६७८७७ भचक्खुदंसणे बंधा ८ - २३।२५।२६ २८ २९ ३० ३१।१ उदया ६-२१।२४।२५।२६।२७:२८|२६|३०|३१| संता - ११-६३।६२।६१/६० ८८८४८२/८०1७६७८७७ । चक्षुर्दर्शने सत्त्वस्थानानि उपरिमदशक नवकलयं वर्जयित्वा एकादश सत्त्वस्थानानि १३/२/१ १०।८८|८४|८२ ८०1७६७८७७ इतरस्मिन् अचक्षुदर्शने तान्येव चक्षुर्दर्शनोक्तानि बन्ध-सरवस्थानानि भवन्ति । उदयस्थानानि उपरिमद्विकं वर्जयित्वा नवोदयाः । अचक्षुर्दर्शने बन्धाष्टकम् । २३।२५।२६।२८ | १. आदर्शप्रतौ 'संता' इति पाठः । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy