SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ ४८८ पञ्चसंग्रह ११ । चतुरानुपूर्येषु एकतरानुपूयं । एवमेकविंशतिकं २१ चातुर्गतिकानां विग्रहगतौ इदं ज्ञेयम् । एवं पूर्वमेवोदय [ स्थान ] व्याख्यानं कृतम् । तैयं विना १२ आहार कद्वयं विना ६१ तस्त्रितयं विना ६० । अत्र देवद्विकोद्वेल्लिते ८८ । अत्र नारकचतुष्के उल्लिते ८४ । अत्र मनुष्यद्विके उद्वल्लिते ८२ । इत्येवं सत्त्वव्याख्या पूर्वमेव कृताऽस्ति, अतो ग्रन्थभूयस्त्वभयानास्माभिविस्तीर्यते । सासादने बन्धस्थानानि अष्टाविंशतिकादित्रिंशत्कान्तानि २८२६॥३०॥४०३॥ मिथ्यात्वगुणस्थानमें तेरानवैको छोड़कर उपरिम छह सत्त्वस्थान होते हैं। सासादनमें बन्धस्थान अट्ठाईस, उनतीस और तीस प्रकृतिक तीन होते हैं ।।४०३।। मिथ्यात्वमें सत्त्वस्थान ६२, ६१, ६०,८८,८४, ८२ प्रकृतिक छह होते हैं। सासादनमें बन्धस्थान २८, २६, ३० प्रकृतिक तीन होते हैं। तस्स य उदयट्ठाणाणि होंति इगिवीसमादिएकतीसंता । वजिय अट्ठावीसं सत्तावीसं च संत णउदीयं ॥४०४॥ आसादे उदया २१।२४।२५।२६।२६।३०६३१ । तित्थयराहारदुअसंतकम्मिओ सासणगुणं पडिवजइ, तेण संता १० । तस्य सासादनस्य नामोदयस्थानानि अष्टाविंशतिक सप्तविंशतिकं च परिवयं एकविंशतिकाद्यकत्रिंशकान्तानि २१ ।२४।२५।२६।२६।३०।३।। सत्त्वस्थानमेकं नवतिकम् १०। कुतः? तीर्थकराऽऽहारकद्विकसत्त्वकर्नयुक्तो जीवः सासादनगुणस्थानं न प्रतिपद्यते, तेन सत्वस्थानं नवतिकम् १०। सासादनतीर्थराऽऽहारकद्वयसत्कर्मा न भवतीत्यर्थः ॥४०॥ सासादनमें उदयस्थान सत्ताईस और अट्ठाईसको छोड़कर इक्कीसको आदि लेकर इकतीस प्रकृतिक तकके सात होते हैं । सत्त्वस्थान नब्बै प्रकृतिक एक होता है ॥४०४॥ सासाननमें उदयस्थान २१, २४, २५, २६, २६, ३०, ३१ प्रकृतिक सात हैं। तीर्थकर प्रकृति और आहारकद्विककी सत्तावाला जीव सासादनगुणस्थानको प्राप्त नहीं होता है, इसलिए यहाँ पर सत्त्वस्थान ६० प्रकृतिक एक ही होता है। मिस्सम्मि ऊणतीसं अट्ठावीसा हवंति बंधाणि । इगितीसूणत्तीसं तीस च य उदयठाणाणि ॥४०॥ मिस्से बंधा २८।२६। उदया २६।३०।३३। मिश्रे बन्धस्थानान्येकोनत्रिंशकाष्टाविंशतिकद्वयं २८ । २६ भवति । नामोदयस्थानानि एकोनत्रिंशत्कत्रिंशत्कैकत्रिंशत्कानि ब्रीणि २ ॥३०॥३१॥४०५॥ मिश्रगुणस्थानमें बन्धस्थान अट्ठाईस और उनतीस प्रकृतिक दो होते हैं। तथा उदयस्थान उनतीस, तीस और इकतीस प्रकृतिक तीन होते हैं ॥४०५।। मित्रमें बन्धस्थान २८, २६ प्रकृतिक दो और उदयस्थान २६, ३०, ३१ प्रकृतिक तीन हैं। तस्सेव संतकम्मा वाणउदिं णउदिमेव जाणाहि । अविरयसम्मे बंधा अडवीसुगुतीस-तीसाणि ॥४०६।। तिथयरसंतकम्मिओ मिस्सगुणं ण पडिवजइ, तेण तस्स तेणउदि-इगिणउदीओ ण संभवंति सेसा १२।९०। असंजए बंधा २८।२६।३० । 1. सं० पञ्चसं० ५, 'पाके २१' इत्यादिगद्यांशः (पृ० २१६)। 2.५, ४१८ । 3. ५, ४१६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy