SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ४८६ पञ्चसंग्रह ___ अब मूलसप्ततिकाकार मिथ्यात्वसे आदि लेकर सूक्ष्मसाम्पराय तकके गुणस्थानोंमें अनुक्रमसे नामकर्मसम्बन्धी बन्ध, उदय और सत्त्वस्थानोंका निर्देश करते हैं मिच्छादि-सुहमंतगुणठाणेसु अणुक्रमेण णामसंबंधिबंधादितयं वुच्चए[मूलगा०४४]'छण्णव छत्तिय सत्तय एगदुयं तिय तियह चहुँ । दुअ दुअ चउ दुय पण चउ चदुरेग चदुपणगेग चहूँ ॥३६६॥ [मूलगा०३५] एगेगमट्ट एगेगमट्ट छदुमत्थ-केवलिजिणाणं। ___एग चदुरेग चदुरो दो चदु दो छक्कमुदयंसा ॥४०॥ मि. सा. मि० अ० दे० प्र० स० अपू० भनि० सू० उ० पी० स० अ० बं ६ ३ २ ३ २ २ ४ ५ १ १ ० ० ० ० अथ गुणस्थानेषु नामकमणो बन्धोदयसत्त्वस्थानानां त्रिसंयोगं गाथाविंशत्याऽऽह-['छण्णव छत्तिय' इत्यादि । ] मिथ्यादृष्टयादिसूचमसाम्परायान्तगुणस्थानेषु अनुक्रमेण नाम्नः सम्बन्धिबन्धादित्रयमुच्यतेतन्नाम्नः बन्धोदयसत्वस्थानानि गुणस्थानेषु क्रमेण मिथ्यादृष्टौ षट् नव पट ६।६। सासादने त्रीणि सप्तकम् ३१७१। मिश्रे द्वे त्रीणि दु२।३।२। असंयते त्रीण्यष्टौ चत्वारि ३८४ । देशसंयते द्वद्व चत्वारि २।२।४ । प्रमत्ते द्वे पञ्च चत्वारि २।५।४ । अप्पमत्ते चत्वायेकं चत्वारि ४।१।४ । अपूर्वकरणे पञ्चकं चत्वारि ५।१४। अनिवृत्तिकरणे एकमेकमष्टौ । सचमसाम्पराये एकमेकमष्टौ ११३८ । उपरतबन्धे शून्यं । उदय-सत्त्वयोरेव उपशान्तकषाये एक चत्वारि ०११।४। क्षीणकषायेऽप्येकं चत्वारि ०।११४ । सयोगे द्वे चत्वारि । । अयोगे द्वे षट् ॥२६ भवन्ति । छमस्थानां केवलिनोश्च छद्मस्थानां मिथ्यादृष्टयादिसूचमान्तेषु सयोगायोगकेवलिनोईयोश्चेति ॥३६९-४००॥ गणस्थानेषु नाम्नः बन्धोदयसत्त्वस्थानानिगुण० मि. सा. मि० अ० दे. प्र. अ. अपू० अनि० सू० उ० सी० स० अयो० वन्ध० ६ ३ २ ३ २ २ ४ ५ १ . . . . . सत्व ६ १ २ ४ ४ ४ ४ ४ ८ ८ ४ ४ ४ ६ मिथ्यात्वगुणस्थानमें नामकर्मके बन्धस्थान छह, उदयस्थान नौ, और सत्त्वस्थान छह होते हैं । सासादनमें बन्धस्थान तीन, उदयस्थान सात और सत्त्वस्थान एक होता है। मिश्रमें बन्धस्थान दो, उदयस्थान तीन और सत्त्वस्थान दो होते हैं। अविरतमें बन्धस्थान तीन, उदयस्थान आठ और सत्त्वस्थान चार होते हैं। देशविरतमें बन्धस्थान दो, उदयस्थान दो और सत्त्वस्थान चार होते हैं। प्रमत्तविरतमें बन्धस्थान दो, उदयस्थान पाँच और सत्त्वस्थान चार होते हैं । अप्रमत्तविरतमें बन्धस्थान चार, उदयस्थान एक और सत्त्वस्थान चार होते हैं। अपूर्व 1. सं. पञ्चसं० ५, ४११-४१३ । 2. ५, ४१४-४१५ । १, सप्ततिका० ४६ ।परं तत्रेहक पाठः छण्णव छक्क तिग सत्त दुगं दुग तिग दुगं तिगट चउ । दुग छच्चउ दुग पण चउ चउ दुग चउ पणग एग चऊ ॥ २. सप्ततिका० ५० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy