SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ सप्ततिका श्रेण्यां २८।२४।२१ । विसंयोजितानन्तानुबन्धिनः क्षपितदर्शनमोहसप्तकस्य तत्सत्वस्य च तत्रारोहणात् अनिवृत्तिकरणस्य क्षपकश्रेण्यां २१ । मध्यमकषायाष्टके क्षपिते [ त्रयोदशकम् ] १३ । पुनः षण्ढे वा स्त्रीवेदे वापि द्वादशम् १२ । पुनः स्त्रीवेदे वा पण्ठे वा क्षपिते एकादशकम् ११ । पुनः पण्णोकपा क्षपिते पञ्चकम् ५ । पुनः पुंवेदे क्षपिते चतुष्कम् ४ । पुनः संज्वलनक्रोधे तपिते त्रिकम् ३ । पुनः संज्वलनमाने क्षपिते द्विकम् २ । पुनः संज्वलनमायायां क्षपितायामेककम् १ । पुनः बादरलोभे क्षपिते एककम् १ ॥३६६-३६७॥ अपूर्वकरण गुणस्थान में अट्ठाईस, चौबीस और इक्कीसप्रकृतिक तीन सत्त्वस्थान होते हैं । अनिवृत्तिबादरसंयतके दश सत्त्वस्थान होते हैं ॥ ३६६ ॥ अपूर्वकरण २८, २४, २१ प्रकृतिक तीन सत्त्वस्थान होते हैं । अनिवृत्तिबादरसंयत के अट्ठाईस, चौबीस, इक्कीस, तेरह, बारह, ग्यारह, पाँच, चार, तीन और दो प्रकृतिक दश सत्त्वस्थान होते हैं ॥ ३६७॥ अनिवृत्तिकरण में २८, २४, २१, १३, १२, ११, ५, ४, ३, २ प्रकृतिक दश सत्त्वस्थान होते हैं। 'सुमम्मि होंति ठाणे अट्ठ चदुरेय वीसमधियमेयं च । उवसंतवीयराए अट्ठचदुरेयवीस संतद्वाणाणि ॥ ३६८ ॥ सुमे २८| २४|२१|१| उवसंते २८|२४|२१| ४८५ एवं मोहणीयस्स सत्तापरूवणा समत्ता । सूचमसाम्पराये अष्टाविंशतिक चतुर्वि ंशतिकैकविंशतिकैककानि मोहसत्त्वस्थानानि चत्वारि भवन्ति २८।२४।२१।१ । तथाहि सूक्ष्मसाम्परायस्योपशमश्रेण्यां २८।२४।२१ । विसंयोजितानन्तानुबन्धिनः २४ । क्षपितदर्शन मोहसप्तकस्य २१ । तत्सत्त्वस्य च तत्रारोहणात् । सूचमसाम्परायस्य क्षपकश्रेण्यां एकं सूक्ष्मलोभरूपं सूचमकृष्टिरूपमनुदयगतमत्रोदये गतमिति ज्ञातव्यम् । उपशान्तवीतरागे उपशान्तकषाये अष्टाविंशतिकचतुर्विंशतिकैकविंशतिकानि त्रीणि मोहसत्त्वस्थानानि २८ । २४ । २१ । विसंयोजितानन्तानुबन्धिनः २४ क्षपितदर्शन मोह सप्तकस्य २१ तत्सत्त्वस्य तत्रारोहणात् ॥ ३६८ ॥ इति गुणस्थानेषु मोहसत्त्वस्थानप्ररूपणा समाप्ता । Jain Education International सूक्ष्मसाम्पराय गुणस्थान में अट्ठाईस, चौबीस, इक्कीस और एक प्रकृतिक चार सत्त्वस्थान होते हैं । उपशान्तकषायवीतराग छद्मस्थके अट्ठाईस चौबीस और इक्कीस प्रकृतिक तीन सत्त्वस्थान होते हैं ॥३६८|| सूक्ष्मसाम्पराय में २८, २४, २१, १ प्रकृतिक चार तथा उपशान्तमोहमें २८, २४, २१ प्रकृतिक तीन सत्त्वस्थान होते हैं । इस प्रकार मोहनीय कर्मके सत्त्वस्थानोंकी प्ररूपणा समाप्त हुई । 1. सं० पञ्चसं० ५, ४१० | 2. 'सूक्ष्मस्य शमके' इत्यादिगद्यांशः ( पृ० २१५ ) । For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy