SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह भंग २४ 0. लेश्याओंकी अपेक्षा पदवृन्दोंके भंगोंकी संदृष्टि इस प्रकार हैगणस्थान लेश्या उदयपद गुणकार मिथ्यात्व सासादन मिश्र अविरत ६० देशविरत प्रमत्तविरत अप्रमत्तविरत अपूर्वकरण अनिवृत्तिकरण www.mmam ६७६२ ४६०८ ४६०८ ८६४० ३७४४ ३१६८ ३१६८ ४८० २४ WwwEE सूक्ष्मसाम्पराय सर्व पदवृन्दभङ्ग-३८२३७ 'मिच्छादिसु उदया ८४४८८८८४ एदे तिवेदगुणा २४।१२।१२।२४।२४।२४।२४।१२। चउवीस-भंग-गुणा ५७६।२८८२८८५७६५५७६।५१६।५७६।२८८ । सब्वे वि मेलिया ३७४४ । अणियट्टिम्मि संजलणा तिवेदगुणा १२ । दो वि मेलिया अथ वेदानाश्रित्य मोहोदयस्थान-तत्प्रकृतिविकल्पान दर्शयति-मो........."गणस्थानाष्टके याश्चतुविंशतिसंगणाः १ मिथ्यादृष्टयादिष्वष्टसु उदयाः स्थानविक[ल्पा:]..........'' [मिथ्या० ८ । सासा० ४ । मिश्र० ४ । अवि० ८ । देश० ८ । प्रम० ८ । अप्र० ८ । अपू० ४ । एते त्रिभिर्वेदै ३ गुणिताः मि० २४ । मि० २४ । सा० १२ । मि० १२ अ० २४ । देश. २४ । प्रम० २४ । अ [प्र. २४ । अपू० १२ । एते चतुर्विशतिभङ्गग गि] ताः मि० ५७६ । सा० २८८ । मि० २८८ । अ० ५७६ । दे० ५७६ । प्र० ५७६ । अप्र० ५७६ । अपू० २८८ । स [र्वेऽपि मेलिताः ३७४४ । अनिवृत्तिकरणे सं ] ज्वलनाश्चत्वारः ४ त्रिवेदगुणिता द्वादश १२ । उभये मेलिताः तदाह-- अब आगे वेदकी अपेक्षा मोहकर्मके उदय-विकल्पोंका निरूपण करते हैं मिथ्यात्व आदि आठ गुणस्थानोंमें उदयस्थान क्रमशः ८, ४, ४, ८, ८, ८, ८ और ४ होते हैं । इन्हें तीनों वेदोंसे गुणा करने पर क्रमशः २४, १२, १२, २४, २४, २४, २४ और १२ संख्या प्राप्त होती है । इन संख्याओंको चौबीस भङ्गोंसे गुणा करने पर क्रमशः ५७६, २८८, २८८, ५७६, ५७६, ५७६, ५७६ और २८८ भंग होते हैं । ये सर्व भङ्ग मिलकर ३७४४ हो जाते हैं। अनिवृत्तिकरणमें संज्वलनकषायोंको तीनों वेदोंसे गुणा करने पर १२ भङ्ग होते हैं । ये दोनों राशियाँ मिल कर ३७५६ भङ्ग हो जाते हैं। अब भाष्यकार इसी अर्थको गाथाके द्वारा प्रकट करते हैं "तिण्णेव सहस्साई सत्तेव सया हवंति छप्पण्णा । उदयवियप्पे जाणसु वेदं पडि मोहणीयस्स ॥३८७॥ ३७५६ । 1. सं० पञ्चसं० ५, ३८७ । तथा 'मिथ्यादृष्टयादिष्वष्टसूदयाः' इत्यादिगद्यभागः (पृ० २११)। 2.५,३८८। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy