SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ४७२ पञ्चसंग्रह पढ्लेश्याभि ६ गुणितानि ४८ । सासादने नवादीनि चत्वारि साम पड्लेश्याभिगुणितानि २४ मिश्र स्थानानिनवादीनि चत्वारि ८८ षड्लेश्याभिर्गुणितानि २४ । असंयते स्थानानि नवादीनि चत्वारि ८८ अष्टादीनि चत्वारि ७७ । मिलित्वा अष्टौ ८ पड्लेश्यागुणितानि ४८ ! देशसंयते स्थानानि अष्टादीनि चत्वारि ७१७ सप्तादीनि चत्वारि ६।६ मिलिस्वा भष्टौ शुभलेश्यानयगुणितानि २४ । प्रमत्ते अप्रमत्ते च स्थानानि सप्तादीनि चत्वारि ६६ षटकादीनि चत्वारि ५.५ मिलित्वा भष्टौ तत्त्रयलेश्यागुणितानि २४॥२४ । अपूर्वे स्थानानि षट्कादीनि चत्वारि शुक्ललेश्यागुणितानि चत्वार्येव ४ । एतावत्पर्यन्तं सर्वत्र गुणकारश्चतुर्विंशतिः २४ । मिथ्यादृष्टेरुदयस्थानभङ्गाः ४८ चतुर्विंशत्या भङ्गुणिता एकादशशतद्वापञ्चाशत् ११५२ भवन्ति । सासादने २४ चतुर्विशत्या २४ गुणिताः पञ्चशतषट्सप्ततिप्रमिता मोहोदयस्थानविकल्पाः ५७६ स्युः ॥३७॥ मिथ्यादृष्टिगुणस्थानके लेश्या-सम्बन्धी मोहके उदयस्थानोंके भङ्ग ग्यारहसौ बावन (११५२) होते हैं । सासादनसम्यक्त्वमें पाँचसौ छिहत्तर भंग (५७६) होते हैं ॥३७४॥ सम्मामिच्छे जाणे तावदिया चेव होंति भंगा हु । एकारस चेव सया वावण्णासंजया सम्मे ॥३७॥ ५७६।११५२॥ सम्यग्मिथ्यात्वे मिश्रे तावन्तः पूर्वोक्तषट् सप्तत्यधिकपञ्चशतप्रमिता भवन्तीति जानीहि ५७६ । असंयतसम्यग्दष्टौ एकादशशतद्वापञ्चाशद् भङ्गा ११५२ भवन्ति ॥३७५॥ सम्यग्मिथ्यात्व गुणस्थानमें उतने ही भङ्ग जानना चाहिए अर्थात् ५७६ भङ्ग होते हैं। असंयतसम्यक्त्वगणस्थानमें ग्यारहसौ बावन (१९५२) भङ्ग होते हैं ॥३७५॥ विरयाविरए भंगा छावत्तरि होति पंचसदिगा य । विरए दोसु वि जाणे तावदिया चेव भंगा हु ॥३७६॥ ५७६५५७६१५७६ ..........॥३७६॥ केटीका प्रतिमें १८१ वा पत्र नहीं होनेसे गाथाङ्क ३७६ से ३८६ तकको टीका अनुपलब्ध है। अतः छूटे अंशके सूचनार्थ बिन्दुएँ दी गई हैं। तथा १८२ वा एत्र आधा टूटा है, अतः त्रुटित अंश पर बिन्दु देकर उपलब्ध अंश दिया जा रहा है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy