SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ४६८ पञ्चसंग्रह अथ गुणस्थानेषु उपयोगाश्रितमोहोदयप्रकृतिसंख्या कथ्यते-[ 'मिच्छादि-अपुन्वंता' इत्यादि । ] मिथ्यारष्ट्यानपूर्वकरणान्ताः प्रकृतिविकल्पा भवन्ति ज्ञातव्याः । मिथ्यादृष्टौ । । ८1८ एषामष्टषष्टिः ६८ । एवं सासादनाद्यपूर्वकरणान्तेषु ज्ञेयम् । ता उदयप्रकृतयः स्व-स्वगुणस्थानसम्भव्युपयोगगुणिता पुनरपि चतुर्विशतिभङ्ग: २५ गुणिता उदयविकल्पा भवन्ति ॥३६५॥ मिथ्यात्वगुणस्थानसे लेकर अपूर्वकरण तक जितने प्रकृतिविकल्प होते हैं, उन्हें पहले उपयोगसे गुणित करे । पुनरपि चौबीससे गुणा करे ॥३६५।। एवं गुणठाणेसु असु उदयपयडीओ ६८।३२॥३२॥६०१५२।४४।४४।२०। उवओगगुणा ३४०॥ १६०।१६२।३६०।३१२।३०८।३०८।१४०। चउवीसभंगगुणा मिथ्यादृष्टयाद्यपूर्वकरणान्तगुणस्थानेषु अष्टसु उदयप्रकृतयः ६८॥३२॥३२॥६०।५२।४४।४४।२० स्वस्वगुणस्थानसम्भव्युपयोगैः गुणिताः ३४०।१६०।१६२१३६०।३१२।३०८।३०८।१४०। पुनरपि वेदत्रय ३ हास्यादियुग्म २ कषायचतुष्क ४ गुणितचतुर्विशत्तिभङ्ग २४गुणिताः मिथ्यात्व आदि आठ गुणस्थानों में उदयप्रकृतियाँ क्रमशः इस इस प्रकार हैं-६८, ३२, ६०, ५२, ४४, ४४, और २० । इन्हें अपने अपने गुणस्थानके योगोंसे गुणा करनेपर ३४०, १६०, १६२, ३६०, ३१२, ३०८, ३०८ और १४० संख्या प्राप्त होती है। इन्हें चौबीस चौबीस भंगोंसे गुणा करनेपर अपने अपने गुणस्थानके भंग आ जाते हैं। अब आगे प्रत्येक गुणस्थानमें उन भंगोंका प्रमाण बतलाते हैं अट्ठसहस्सा एयसदसट्ठी मिच्छम्हि हवंति णायव्वा । तिण्णि सहस्सा अडसदचत्ताला सासणे भंगा ॥३६६॥ ८१६०॥३८४०। तद्गुणितफलं गाथाचतुष्केगाऽऽह-['अट्ठ सहस्सा य सदसट्ठी' इत्यादि ।] मिथ्यादृष्टौ अष्टसहस्राः एकशतषष्टिप्रमिता: मोहोदयप्रकृतिविकल्पा भवन्ति ८.६०। सासादने त्रिसहस्रचत्वारिंशदधिकाष्टशतभङ्गसंख्या ज्ञातव्याः ३८४० ॥३६६॥ मिथ्यात्वगुणस्थानमें आठ हजार एक सौ साठ भंग (८१६०) होते हैं। सासादनमें तीन हजार आठ सौ चालीस (३८४०) भंग होते हैं, ऐसा जानना चाहिए ॥३६६॥ सम्मामिच्छे भंगा अठुत्तरछस्सदा चउसहस्सा । छच्च सया सत्ताला अट्ठ सहस्सं तु अजदीए ॥३६७॥ ४६०८1८६४०॥ सम्यग्मिथ्यात्वे मिश्रे चतुःसहस्राष्टोत्तरपट्शतप्रमिता मोहोदयप्रकृतिविकल्पा: ४६०८। असंयते अष्टसहस्रचत्वारिंशदधिकषट्शतभङ्गाः ८६४० ॥३६७॥ सम्यग्मिथ्यात्वगुणस्थानमें चार हजार छह सौ आठ (४६०८) भंग होते हैं। अविरतसम्यक्त्वगुणस्थानमें आठ हजार छह सौ चालीस (८६४०) भंग होते हैं ।।३६७।। 1. सं० पञ्चसं० ५, 'गुणेष्वष्टेषु' इत्यादिगद्यभागः । (पृ० २१०)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy