SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ४६६ पञ्चसंग्रह पयोग ६ गुणिता स्थानविकल्पाः ४८ । प्रमत्त अप्रमत्त च ६।६ । ५.५ स्वोपयोगै ७ गुणिताः स्थान विकल्पाः ५६।५६। अपूर्वकरणे ५।५ स्वोपयोगै ७ गुणिताः स्थानविकल्पाः २८। पुनर्मिथ्यादृष्टयाद्यपूर्वकरण गुणस्थानेषु अष्टसु उपयोगा: मि. सा. मि० भ० दे० प्र० अप्र० अपू० स्व-स्वस्थानसंख्याभिः स्व-स्वोपयोगगुणिता:मि. सा. मि० अ० अप्र० अपू० २०२४४८ एते चतुर्विशतिभङ्गुणिताः सन्तः-- मि. सा. मि० अ० दे० प्र० प्र० पू० ६६० ४८० ५७६ ११५२ ११५२ १३४४ १३४४ ६७२ सर्वेऽपि मीलिताः सप्तसहस्रघट्शताशीतिप्रमिताः स्थानविकल्पाः ७६८० भवन्ति । आदिके आठों गुणस्थानोंमें उदयस्थान ८,४,४,८, , ८, ८, ४ हैं। इन्हें अपने अपने गुणस्थानके उपयोगोंसे गुणा करनेपर ४०, २०, २४,४८, ४८, ५६, ५६, और २८ आते हैं । इन्हें चौबीससे गुणा करनेपर ६६०, ४८०, ५७६, ११५२, ११५२, १३४४, १३४४ और ६७२ भंग प्राप्त होते है। इन सर्व भंगोंको मिलानेपर ७६८० आठ गुणस्थानोंमें उपयोग-सम्बन्धी भंग आ जाते हैं। अणियट्टिसुदए भंगा सत्तारस चेव होंति णायव्वा । सत्तवओगे गुणिया सय दस णव चेव भंगा हु ॥३६३॥ अणियट्टीए १२।४। सुहुमे १ । दो वि मेलिया १७ । सत्तुवजोगगुणा ११६ । अनिवृत्तिकरण-सूचमसाम्पराययोः सप्तदशोदयभङ्गविकल्पा भवन्ति १७ ज्ञातव्याः। ते सप्तोपयोगैगुणिताः शत १०० दश १० नव ६ चेति [ ११६ ] भङ्गा विकल्पा भवन्ति ॥३६३॥ अनिवृत्तिकरणस्य सवेदभागे १२ अवेदभागे ४ सूक्ष्मे १ सर्वे मीलिताः १७ । एते सप्तोपयोगगुणिताः ११६ । तथाहि-अनिवृत्तौ सवेदभागे एकप्रकृतिकस्थानं । सप्तोपयोगगुणितं सप्तकम् । पुन दशभङ्गुणिते चतुरशीतिः ८४ । अवेदभागे स्थानमेकं १ सप्तभिरपयोगैगुणितं सप्तकम् ७ । पुनश्चतुर्भङ्गगुणिते अष्टाविंशतिः २८ । सूचमे स्थानमेकं १ सप्तोपयोगगुणितं सप्तकम् ७ । एवं मीलिताः ११६ । __ अनिवृत्तिकरण और सूक्ष्मसाम्परायगुणस्थानमें उदयसम्बन्धी भंग सत्तरह होते हैं। उन्हें सात उपयोगोंसे गुणा करने पर एकसौ उन्नीस भङ्ग होते हैं ऐसा जानना चाहिए ॥३६३।। 'सत्तचरि चेव सया णवणउदी चेव होंति बोहव्वा । उदयवियप्पे जाणसु उवओगे मोहणीयस्स ॥३६४॥ उदयवियप्पा ७७६६ । उपयोगाश्रितमोहनीयोदयस्थानविकल्पान् जानीहि, भो भव्यवर ! स्वम् । कति ? सप्तसहस्रसप्तशतनवनवतिर्जातव्या भवन्ति ७७६६ ॥३६४॥ 1. सं० पञ्चसं० ५, ३७६ । 2. ५, ३८० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy