SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ सप्ततिका अब उपयोगको अपेक्षा मोहनीयकर्ममें उदयसम्बन्धी भंगोंका निरूपण करते हैं मिच्छादिय-देसंता पण पण छ छक्क छच्च उवओगा। विरयादिय-खीणता उवओगा सत्त दुसु दोण्णि ॥३६१॥ *एवं गुणठाणेसु उवओगा ५।५।६।६।६।७।७।७।७।७७।७।२।२। अथ मोहनीयप्रकृत्युदयस्थानतत्प्रकृतीः गुणस्थानेषु उपयोगानाश्रिस्याऽऽह-[ 'मिच्छादिय-देसंता' इत्यादि । ] मिथ्यादृष्टयादिदेशसंयतान्ताः क्रमेण पञ्च पञ्च षट् षट् षडुपयोगाः। प्रमत्तादिक्षीणान्ता उपयोगाः सप्त ७ । द्वयोः सयोगायोगयोद्वौं उपयोगौ। तथाहि-उपयोगा मिथ्याष्टि-सासादनयोः ध्यज्ञानं चक्षुरचक्षुदर्शनद्वयमिति पञ्च ५। मिश्रादित्रये विज्ञानं ब्रिदर्शन मिति षट् ६ । प्रभत्तादिसप्तके चतुर्ज्ञानं त्रिदर्शन मिति सप्त ७ । सयोगायोगसिद्धेषु केवलज्ञान-दर्शन मिति द्वौ २ ॥३६॥ उपयोगके मूल में दो भेद हैं- ज्ञानोपयोग और दर्शनोपयोग। ज्ञानोपयोगके आठ और दर्शनोपयोगके चार भेद होते हैं। उनमेंसे, मिथ्यादृष्टिगुणस्थानसे लेकर देशसंयतगुणस्थान तक क्रमशः पाँच, पाँच, छह, छह और छह उपयोग होते हैं । प्रमत्तविरतसे लेकर क्षीणकषायगुणस्थान तक प्रत्येक गुणस्थानमें सात सात उपयोग होते है । अन्तिम दो गुणस्थानोंमें दो दो उपयोग होते हैं ॥३६१॥ ___ गुणस्थानोंमें उपयोग इस प्रकारसे होते हैं- मि० सा० मिश्र अवि० देश० प्रम० अप्र० अपू० अनि० सू० उप० क्षी० स० अ० सग-सगभंगेहि य ते उवओगा संगुणं च काऊण ।। चउवीसेण य गुणिए छावत्तरिसयमसीदी य ॥३६२॥ स्वक स्वकगुणस्थानोक्तप्रकृतिस्थानभङ्गविकल्पैः कृत्वा तान् स्व-स्वगुणस्थानोक्तोपयोगान् संगुणं कृत्वा संगुण्य पुनश्चतुर्विशत्वा २४ गुणयित्वा मिथ्यादृष्ट याद्यपूर्वकरगान्ताः सप्तसहस्राशीत्यधिकषट शतप्रमिताः स्थानविकल्पाः ७६८० भवन्ति ॥३६२॥ इन उपर्युक्त उपयोगोंको अपने अपने गुणस्थानसम्बन्धी भंगोंसे गुणा करके पुनः चौबीससे गुणा करनेपर छिहत्तरसौ अस्सी सर्व भंगोंका प्रमाण आ जाता है ॥३६२॥ 4 गुणठाणेसु अट्टसु उदया ८४४८मामामा सगसगउवओगगुणा ४०॥२०२४॥४८॥४८॥५६॥५६॥ २८। चउवीसभंगगुणा ६६०।४८०।५७६।११५२।११५२।१३४४।१३४४।६७२। सव्वे वि मेलिया ७६८० । तथाहि-तत्र मिथ्यादृष्टौ स्थानानि प्रकृतयच ह । ८८ स्वोपयोगै ५ गुणिते सति स्थानानि चःवारिंशत् ४० । सासादने ८।८ स्वोपयोगै ५ गुणिते स्थानानि २० । मिश्रे ८८ । स्वोपयोग ६ गुणिते स्थानानि २४ । असंयते ।८ । ७।७ स्वोपयोगै ६ गुणिते स्थानानि ४८ । देशसंयते ७।७ । ६।६ स्वो 1 सं० पञ्चसं० ५,३७६-३७७ । 2. ५, गुणेषूपयोगाः' इत्यादिगद्यांशः (पृ० २०६)। 3. ५, ३७८ । ___4. ५, ६६०' इत्यादिसंख्यापंक्तिः ( पृ० २०६)। Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy