SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ४४३ इनमें दोप्रकृतिक उदयस्थानके २x१२ = २४ और एकप्रकृतिक उदयस्थानके ५ इस प्रकार २६ और मिला देनेपर पदवृन्दोंकी सर्व संख्या ८४७७ हो जाती है। अब भाष्यगाथाकार इसी अर्थका स्वयं स्पष्टीकरण करते हैं— बारसपणसट्टाई+ उदयवियप्पेहिं मोहिया जीवा । चुलसीदिं सतत्तरि पयबंदसदेहिं विष्णेया ॥ ३१३॥ १२६५/८४७९। द्वादशशतपञ्चषष्टिसंख्योपेतैरुदय विकल्पैर्मोह प्रकृत्युदयस्थानभङ्ग : १२६५ सप्तसप्तत्यधिकचतुरशीतिशतसंख्योपेतैश्च पदबन्धैः मोहप्रकृत्युदयविकल्पैः ८४७७ त्रिकालत्रिलोकोदरवत्तिंचराचरजीवा मोहिता विकलीकृता ज्ञेया ज्ञातव्या भवन्ति ॥ ३१३ ॥ ये सर्व संसारी जीव बारह सौ पैंसठ (१२६५) उदयविकल्पोंसे और चौरासी सौ सत्तहत्तर (८४७७) पदवृन्दोंसे मोहित हो रहे हैं, ऐसा जानना चाहिए ||३१३ || उदयविकल्प १२६५ । पदवृन्द ८४७७ । अब इनकी संख्या के लिए भाष्यगाथाकार उत्तर गाथासूत्र कहते हैं'जुगवेदकसाएहिं दुग-तिग- चउहिं भवंति संगुणिया । चवीस वियप्पा ते दसादि उदया य सत्तेव ॥३१४॥ 2 एवं दसादि उदयठाणाणि सत्त १०१६८ ७ ६ |५| ४ | एयाणि कसायादीहिं चउवीसभेयाणि भवति । एदेसिं च संखत्थं भणइ हास्यादियुग्मेन २ वेदत्रिकेण ३ कषायचतुष्केण ४ परस्परेण संगुणिताश्चतुर्विंशतिर्विकल्पाः २४ भवन्ति । ते पूर्वोक्त दशादय उदयाः सप्तसंख्योपेताश्चतुर्विंशतिभेदान् प्राप्नुवन्ति ॥ ३६४ ॥ एवं दशादयो मोहप्रकृत्युदयस्थानानि सप्त १० | ६ || ७ | ६ |५|४ | एतानि सप्त स्थानानि कषायादिभिर्गुणितानि प्रत्येकं चतुर्विंशतिर्भेदा भवन्ति । तेषां च संख्यामाह मिथ्या सासा० मि० अवि० देश० प्रम० हाह १० ७ είς & २४ १६२ ७ Jain Education International τις ह ० ४ २४ ६६ ७ ८८ ह o ४ २४ ६ ६ ७ 515 င် ६ ७१७ - ८ २४ १६२ ६ ७/७ ८ ५ ६।६ ७ ८ २४ १६२ ५ ६।६ ७ ४ ५/५ ६ ८ २४ १६२ अप्र० अपू० अनि० २।१ ४ ५/५ ६ ५ ६।६ ७ ४ ५/५ ६ Σ २४ १६२ ० ४ २४ ६६ दश आदि सात उदयस्थान इस प्रकार हैं - १०, ६, ८, ७, ६, ५, ४ । ये उदयस्थान कषायादिके चौबीस चौबीस भेदरूप होते हैं । For Private & Personal Use Only २।१ ६ ॥४ १२/४ 9 हास्यादियुग्मको वेदत्रिक और कषायचतुष्कसे गुणा करने पर चौबीस विकल्प हो जाते हैं । दश आदि सात उदयस्थान चौबीस चौबीस विकल्परूप होते हैं ||३१४॥ 1. सं० पञ्चसं ०५, ३४२ | 2.५ ' इति दशाद्युदयः' इत्यादिगद्यभागः ( पृ० २०३ ) | + पाई । सूक्ष्म० 9 9 www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy