SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ सप्ततिका मनुष्यायुष्युदयागतभुज्यमाने चतुर्णामायुषामबन्धे बन्धे च मनुष्यायुरुदयागतभुज्यमानं सत्त्वं मनुष्याथुप्युदयसत्त्वं च, अपरायुष्यचतुष्कस्य मध्ये एकतरायुषः सत्त्वमित्यर्थः। मनुष्यायुर्भङ्गाः नव ६ ॥२६॥ - [मनुष्येषु भङ्गसंदृष्टिः-] बं० . . . २ ० ३ . ४ . उ० म ३ म३ म३ म ३ म ३ म३ म ३ म ३ म ३ स० ३ ३ ३.१ ३.२ ३.२ ३.३ ३३ ३।४ ३।४ मनुष्यायुके उदयमें और चारों आयुकर्मों के अबन्धकाल तथा बन्धकालमें क्रमशः मनुष्यायुका सत्त्व, एवं मनुष्यायुके सत्त्वके साथ चारों आयुकर्मों में से एक एक आयुका सत्त्व, इस प्रकार दो आयुकर्मोंका सत्त्व पाया जाता है । इस प्रकार मनुष्यायुके नौ भंग हो जाते हैं ॥२६४॥ मनुष्यायु-सम्बन्धी नौ भंगोंकी संदृष्टि मूलमें दी है और भंगोंका खुलासा प्रारम्भमें गाथाङ्क २३ के विशेषार्थ द्वारा किया जा चुका है। अब देवायुके भंगोका निरूपण करते हैं देवाउस्स य उदए तिरिय-मणुयाऊणऽबंध बंधे य । देवाउयं च संतं देवाई दोण्णि संताणि ॥२६॥ 1देवाण भंगा जहा- ४ ४ ४ ४ ४ ४२ ॥२४३४॥३ देवायुप उदये तिर्यग्मनुष्यायुपोरबन्धे बन्धे न देवायुरुदयागतभुज्यमानं सत्वं देवाद्याऽऽयुष्यतिर्यग्मनुष्यायुष्यसत्त्वद्वयम् । देवायुभकाः पञ्च ५ ॥२५॥ [ देवेषु भङ्गसंदृष्टिः-] बं० ० २ . ३ . स० ४ ॥२ ४।२ ३ ४।३ देवायुके उदयमें और तिर्यगायु तथा मनुष्यायुके अबन्ध और बन्धकालमें क्रमशः देवायुका सत्त्व, और देवायु-मनुष्यायु तथा देवायु और तिर्यगायुका सत्त्व पाया जाता है। इस प्रकार देवायुके पाँच भंग हो जाते हैं ।।२६५॥ देवायु-सम्बन्धी पाँच भंगोंकी संदृष्टि मूलमें दी है और उन भंगोंका खुलासा प्रारम्भमें गाथाङ्क २४ के विशेषार्थमें किया जा चुका है। एवं मिच्छे सब्वे २८ । सासणो गिरएसु ण गच्छद। गिरयाउयं च बंधं तिरियाउयं च उदयं दो वि संता । णिरयाउयं बंधं मणुयाउयं उदयं दो वि संता २। एवं दो भंगे चइऊणं सेसा सासणे २६ । सम्मामिच्छाइटी एक्कमपि आउयं ण बंधइ । अदो तस्स उवरयबंधभंगा १६ । तिरियाउयं च बंधं णिरयाउयं उदयं, दो वि संता १ । णिरयाउयं बंधं तिरियाउयं उदयं दो वि संता २ । तिरियाउयं बंधं तिरियाउयं उदयं दो वि संता ३ । मणुयाउगं बंधं तिरियाउगं उदयं, दो वि संता ४ । णिरयाउगं उदयं बंधं मणुयाउगं ५ । तिरियाउगं बंधं मणुयाउयं उदयं दो वि संता ६ । मणुयाउयं बंधं मणुयाउगं उदयं दो वि संता । 1. सं० पञ्चसं० ५, 'देवेषु' इत्यादिगद्यभागः (पृ० १६६)। 2. ५, 'मिथ्यादृष्टौ २८' इत्यादिगद्यांशः (पृ० १६६-२००)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy