SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ४२१ मि० सा० मि० अवि० दे० प्र० अ० अपू० अनि० सू० उप. क्षी० स० अयो. अयोगिकेवलीके अन्तिम चार भंग होते हैं। इसप्रकार वेदनीयकर्मके सर्व भंग ब्यालीस जानना चाहिए । अब इससे आगे आयुकर्मके भंग कहेंगे ॥२६॥ अयोगीके अन्तिम चार भंग होते हैं। जिनकी रचना मूलमें दी है। इस प्रकार सर्व भंग (२४ + १४+४=४२) ब्यालीस हो जाते हैं। 1अड छव्वीसं सोलस वीसं छ त्ति त्ति चउसु दो दो दु । एगेगं तिसु भंगा मिच्छादिज्जा अजोगंता ॥२६१॥ मिच्छादिसु भंगा २८।२६।१६।२०।६।३।३।२।२।२।२।११।। अथाऽऽयुषो भङ्गसंख्या त्रिसंयोगभङ्गांश्च गुणस्थानेषु गाथापञ्चकेनाऽऽह-[ 'अड छवीसं सोलस' इत्यादि । ] मिलित्वा असहशभङ्गाः मिथ्यादृष्टी अष्टाविंशतिर्भङ्गाः २८ । सासादने षड्विंशतिभङ्गाः २६ । मिश्रे षोडश विकल्पाः १६ । असंयते विंशतिर्भङ्गाः २० । देशसंयते पट भङ्गाः ६ । प्रमत्ताप्रमत्तयोस्त्रयो भङ्गाः ३।३। उपशमकेषु चतुषु द्वौ द्वौ भङ्गौ २।२।२।२। क्षपकेष्वेकैकः [1111] क्षीणकषायादिषु त्रिषु त्रिषु एकैक एव ११॥ एवमेकीकृतास्त्रयोदशाधिकशतभङ्गाः ११३ मिथ्यादृष्टयाद्ययोगान्ता ज्ञातव्याः ॥२६॥ मिथ्यात्वसे लेकर अयोगिकेवली गुणस्थान तक भंग क्रमसे अट्ठाईस, छब्बीस, सोलह, बीस, छह, तीन, तीन, दो, दो, दो, दो, एक, एक और एक होते हैं ॥२६१॥ इन भंगोंकी संदृष्टि इस प्रकार हैमि० सा० मि० अवि० देश० प्रम० अप्र० अपूर्व० अनि० सूक्ष्म० उप० क्षी० सयो० अयो० २८ २६ १६ २० ६ ३ ३ २ २ २ २ १ १ १ इन गुणस्थानोंके सर्व भङ्गोंको जोड़नेपर आयुकर्मके सर्व भङ्ग ११३ हो जाते हैं। अब आयुकर्मके उक्त भंगोंका स्पष्टीकरण करते हुए पहले नरकायुके भंग कहते हैं-- अणिरियाउस्स य उदए तिरिय-अणुयाऊणबंध बंधे य । णिरियाउयं च संतं णिरियाई दोण्णि संताणि ॥२६२।। 4णिरयभंगा-१ १ १ १ १ १ १२ १२ १३ ११३ अथ मिथ्यादृष्टौ बन्धादि-त्रिसंयोगानष्टाविंशतिमाह-[ 'णिरियाउस्स य उदये' इत्यादि । ] नरकायुष उदये भुज्यमाने तियङ्-मनुष्यायुषोरबन्धे बन्धे च उदयागतनरकायुष्यसत्वं च पुनः नरकादितिर्य-मनुष्यसत्वद्वयं-एकमुदयागत-सुज्यमानायुःसावम्, द्वितीयं तिर्यगायुःसत्त्वं वा मनुष्यायुःसत्त्वं वा इत्यर्थः । [ एवं नरकायुभङ्गाः पञ्च ५ ] ॥२६२।। तथा चोक्तम् एदितं विद्यमानं च देहिन्यायुरबध्नति । बध्यमानोदिते ज्ञेये विद्यमाने प्रबन्धति' ॥२५।। इति । 1. सं० पञ्चसं० ५, ३१६-३१७ । 2.५, 'मिथ्यादृष्ट्यादिषु. इत्यादिगद्यांशः (पृ० १६८)। 3.५, ३१८-३२० । 4. ५, 'एषां संदृष्टिनारकेषु' इत्यादिगद्यभागः' (पृ० १६८)। १. सं० पञ्चसं० ५, ३१६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy