SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ४१६ पञ्चसंग्रह अब भाष्यगाथाकार उक्त भूलगाथाके अर्थका स्पष्टीकरण करते हैं 'सत्त अपज्जत्तेसु य पज्जत्ते सुहुम तह य असु य । वावीसं बंधोदय-संता पुण तिण्णि पढमिल्ला ॥२६॥ ___ असु बंधे २२ उदये १०।९।८। संते २८।२७।२६। एकेन्द्रियसूचम १ बादर १ द्वि १ त्रि १ चतुरिन्द्रिय १ पञ्चेन्द्रियसंश्यऽ १ संज्ञि १ जीवापर्याप्ताः सप्त । एकेन्द्रियसूक्ष्मपर्याप्त एकः १ एवमष्टसु जीवसमासेषु ८ मोहप्रकृतिबन्धस्थानं द्वाविंशतिकम् २२ । किं तत् ? मिथ्यात्वं १ कषायाः १६ वेदानां त्रयाणां मध्ये एकतरवेदः १ हास्य-शोकयुग्मयोर्मध्ये एकतरयुग्म २ भय-जुगुप्साद्वयं २ इति द्वाविंशतिकं मोह[बन्ध-स्थानं अष्टसु जीवसमासेषु बन्धमायाति २२ । तत्र मोहोदयस्थानानि आद्यानि त्रीणि ३-१018 | मोहप्रकृतिसत्त्वस्थानानि आद्यानि त्रीणि ३-२८।२७। २६ । किं तत् उदये? मिथ्यात्वमेकं १ षोडशकवायाणां मध्ये एकतरकषायचतुष्कं ४ वेदत्रयाणां मध्ये एकतरवेदः १ हास्यादियुग्मं २ भयं १ जुगुप्सा । एवं मोहप्रकृत्युदयस्थानं दशकम् १० । इदं भयरहितं नवकम् । इदं जुगुप्सारहितमष्टकं स्थानम् ८। मोहस्य सर्वप्रकृतिसत्त्वं २८ । अतः सम्यक्त्वप्रकृत्युद्वेल्लिते २७ । अतः मिश्रप्रकृत्युद्वेल्लिते इदं २६ ॥२६५॥ सातों अपर्याप्तक, तथा सुक्ष्म पर्याप्तक, इन आठों जीवसमासोंमें बाईसप्रकृतिक बन्धस्थान के साथ आदिके तीन उदयस्थान और तीन सत्तास्थान होते हैं ॥२६५॥ आठ जीवसमासों से प्रत्येकमें बन्धस्थान २२ में उदयस्थान १०, ६, ८ प्रकृतिक और सत्तास्थान २८, २७, २६, प्रकृतिक तीन-तीन होते हैं। पंचसु पज्जत्तेसु य पज्जत्तयसण्णिणामगं वज्जा । हेट्ठिम दो चउ तिण्णि य पंधोदयसंतठाणाणि ॥२६६॥ पंचसु पजत्तेसु बंधे २२।२१। उदये १०।९।८।७। संते २८।२७॥२६॥ पञ्चेद्रियसंज्ञिपर्याप्तकं वर्जयित्वा एकेन्द्रियबादर १ द्वीन्द्रिय १ त्रीन्द्रिय १ चतुरिन्द्रिय पञ्चेन्द्रियासंज्ञि १ पर्याप्तेषु पञ्चसु जीवसमासेषु ५ आदिमे द्वे मोहबन्धस्थाने द्वाविंशतिकै २२ कविंशतिके २१ भवतः। आदिमानि चत्वारि मोहप्रकृत्युदयस्थानानि १०६८७ । आदिमानि त्रीणि मोहसत्त्वस्थानानि २८२७।२६ ॥२६६॥ पञ्चसु पर्याप्तेषु बन्धे २२१२१ उदये १०६७ सत्तायाः २८।२७।२६ । पर्याप्त संज्ञीनामक जीवसमासको छोड़कर शेष पाँच पर्याप्तक जीवसमासोंमें अधस्तन दो बन्धस्थान, चार उदयस्थान और तीन सत्तास्थान होते हैं ॥२६६।। पाँच पर्याप्तक जीवसमासोंमें बन्धस्थान २२, २१ प्रकृतिक दो; उदयस्थान १०, ६, ८, ७ प्रक्रतिक चार और सत्तास्थान २८, २७, २६ प्रकृतिक तीन होते हैं। "दस णव पण्णरसाइ बंधोदयसंतपयडिठाणाणि । सण्णिपज्जत्तयाणं संपुण्ण ति+ बोहव्वा ॥२६७॥ सण्णिपजत्ते सव्वाणि बंधे २२।२१।१७।१३।९५।४।३।२।१। उदये १०१९।८।७।६।५।४।२।। संते २८।२७२६।२४।२३।२२।२१।१३।१२।११।५।४।३।२।१ । 1. संपञ्चसं० ५, २८६ । 2.५, २६० । 3. ५, 'पञ्चानां पूर्णानां' इत्यादिगद्यांशः (पृ० १६४) । 4.५, २६१ । 5. ५, 'संशिनि पूर्ण' इत्यादिगद्यांशः। (पृ० १६४)। नब वजा, द बज । ४द आदिम । +द इदि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy