SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४०८ पञ्चसंग्रह अब मूलसप्ततिकाकार दर्शनावरण कर्मके बन्धादि स्थानोंके स्वामित्वसम्बन्धी भंगोंका जोवसमासोंमें निर्देश करते हुए, तथा वेदनीय, आयु और गोत्र-सम्बन्धी स्थानोंके भंगोको जाननेका संकेत करते हुए मोहकर्मके भंगोंके कथनकी प्रतिज्ञा करते हैं[मूलगा०२६] 'तेरे णव चउ पणयं णव संता एयम्मि तेरह वियप्पा । वेयणीयाउगोदे विभज मोहं परं वोच्छं ॥२५॥ दंसणा० तेरस जीवेसु ४ ५ सण्णिपजते तेरस त्ति कहं ? वुच्चए-मिच्छा-सासणाणं ४ ५ मिस्साइ. अपुव्वकरणपढमसत्तमभागं जाव ४ ५ दुविहेसु उवसम-खवय-अपुवकरणाणियट्टिसु तहा उवसम-सुहुम कसाए ४ ५ अणियहि सुहुमखवगाणं ४ ५ उवसंते ४ ५ खीणदुचरिमसमये ४ ५ खीण चरिमसमये ४ सव्वे मिलिया १३ । ___ अथ दर्शनावरणस्य बन्धादि-विकल्पान् योजयति-[ 'तेरे णव चउ पणयं' इत्यादि । ] संज्ञिपञ्चेन्द्रियपर्याप्तजीवसमासं विना त्रयोदशसु जीवसमासेषु दर्शनावरणनवप्रकृतीनां बन्धः । चतुःप्रकृतीनामुदयः ४ । अथवा पञ्चप्रकृतीनामुदयः ५ । कथम् ? जाग्रजीवे चक्षुरचक्षुरवधिकेवलदर्शनावरणानां चतुर्णामुदयः, निद्रिते जीवे तु निद्राणां मध्ये एकतरा निद्रा १ इति पञ्चप्रकृतीनामुदयः ५। दर्शनावरणस्य नवप्रकृतीनां सत्ता । एकस्मिन् पञ्चेन्द्रियपर्याप्तकजीवसमासे चतुर्दशे दर्शनावरणस्य त्रयोदश विकल्पा भङ्गा भवन्ति । वेदनीयायुर्गोत्रेषु त्रिसंयोगभङ्गान् युक्त्वा जीवसमासेषु संयोज्याने मोहनीयं वक्ष्यामि ॥२५५।। बं० १. त्रयोदशसु जीवसमासेषु दर्शनावरणस्य बन्धादित्रयम्-उ० ४ ५ । संज्ञिपर्याप्तकजीवसमासे त्रयो स. ६ बं० है है दश भङ्गा इति कथं चेदुच्यते-पञ्चेन्द्रियसंज्ञिपर्याप्तजीवसमासे मिथ्यादृष्टि-सासादनयोः उ०४ ५। मिश्रा स. ६ ६ बं० ६६ द्यपूर्वकरणद्वयप्रथमभागं यावत् स्यानगृद्धित्रयबन्धं विना उ० ४ ५ द्विविधेषु उपशम-क्षपक स. ११ श्रेणियापूर्वकरणशेषषडभागानिवृत्तिकरणेषु तथा सूचमसाम्परायस्योपशमश्रेणी निगा-प्रचले विना बं० ४ ४ बं०४४ उ० ४ ५ । ततोऽनिवृत्तिकरण-सूचमसाम्पराययोः सपकश्रेण्योः स्त्यानत्रिकसत्त्वं विना उ० ४ ५। उपशान्त. स० 88 बं० ० ० कषाये अबन्धके उ० ४ ५ । क्षीणकपायस्य द्विचरमसमये । उ०४ ५। क्षीणकषायस्य चरमसमये ४ । स०६६ 1.५, २७८-२७९ । 2. ५, 'त्रयोदशसू'इत्यादिगद्यभागः (१० १९०)। १. सप्ततिका० ३५। तत्र द्वितीयचरणे 'नव संतेगम्मि भंगमेक्कारा' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy