SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ३६३ अट्ठाईसप्रकृतिक बन्धस्थानमें चौबीसप्रकृतिक और अन्तिम दो उदयस्थानोंको छोड़कर आठ उदयस्थान तथा बानबै, इक्यानबै, नब्बै और अठासीप्रकृतिक चार सत्त्वस्थान होते हैं ॥२२४॥ २८ अट्ठाईसप्रकृतिक बन्धस्थानमें २१, २५, २६, २७, २८, २९, ३०, ३१ प्रकृतिक आठ उदयस्थान और ६२, ६१,६०,८८ प्रकृतिक चार सत्त्वस्थान होते हैं । अब अट्ठाईसप्रकृतिक बन्धस्थानमें उदय तथा सत्त्वकी विशिष्ट दशामें जो स्थानविशेष होते हैं, उन्हें दिखलाते हैं अट्ठ चउरटुवीसे य कमसोदयसंतबंधठाणा दु। सामण्णेण य भणिया विसेसदो एत्थ कायव्यो ॥२२५।। छव्वीसिगिवीसुदया वाणउदी णवदि अट्ठवीसे य । खाइयसम्मत्ताणं पुण कुरवेसुप्पजमाणाणं ॥२२६॥ खाइयसम्माइट्ठीणं णराणं बंधे २८ उदये २६।२१। संता ६२।६० । अष्टाविंशतिके बन्धे क्रमशः अष्टावुदयस्थानानि, चत्वारि सत्वस्थानानि सामान्येन भणितानि । अत्र बं० २३ विशेषतः कर्त्तव्यः । अत्राऽऽद्यत्रिसंयोगे उ० । इयम्-तिर्यग्द्विकं २ औदारिक-तैजस कामगानि ३ एके न्द्रियं १ वर्णचतुकं ४ अगुरुलघुकं १ उपघातं १ स्थावरं १ अस्थिरं १ अशुभं १ दुर्भगं १ अनादेयं १ अयशः ५ निर्माणं १ हुण्डकं १ अपर्याप्तं १ बादरयुग्मस्यैकतरं १ साधारणप्रत्येकयोमध्ये एकतरं १ चेति त्रयोविंशकं बन्धस्थानं २३ एकेन्द्रियाऽपर्याप्तयुतत्वाद्देव-नारकेभ्योऽन्ये बस-स्थावर-मनुष्य-मिथ्यादृष्टय एव बध्नन्ति । तत्रैकेन्द्रियादिसर्वतिरश्वां बन्धे २३ एकेन्द्रियापर्याप्तस्योदयस्थानानि नव-२१२४२५/२६॥२७॥ २८१२६३०॥३१ । सत्त्वस्थानं पञ्चकम्-१२।१०।८८1८४।२। मनुष्येषु कर्मभूमिजानामेव बन्धे २३ एकेन्द्रियालब्धपर्याप्तके उदयस्थानं पञ्चकम्-२१०२६२८।२६।३०। सत्त्वस्थानचतुष्कम्-१२।६०1८८। ८४। उ० ६ पञ्चविंशतिकमे केन्द्रियपर्याप्त वसापर्याप्तयुतत्वात्तिर्यग्मनुष्य-देव-मिथ्यादृष्टय एव बन्धन्ति । स० ५ तत्र सर्वतिरश्चां बन्धे २५ एकेन्द्रियपर्याप्त वसापर्याप्त उदयस्थाननवकम्-२१२४॥२५।२६।२७।२८ारह। ३०३१ । सत्वस्थानं पञ्चकम्-१२।३०।८८८४८२। मनुष्यगतौ बन्धे २५। एकेन्द्रियपर्याप्ते सापर्याप्ते उदयस्थानपञ्चकम् -२१।२६।२८।२६।३० । सरवस्थानचतुष्कम् -१२०८८1८४ । देवेषु भवनत्रय-सौधर्मद्वयजानामेकेन्द्रियपर्याप्तयुतमेव बन्धः २५ । उदयस्थानपञ्चकम्-२१२५।२७।२८।२६ । सत्त्व वं० २६ स्थानद्वयम्-१२।६० । उ० पड्विंशतिकं २६ एकेन्द्रियपर्याप्तोद्योतातपान्यतरयुतत्वात्तिर्यङ्-मनुष्य स० ५ देवमिथ्यादृष्टय एव बध्नन्ति । तच्चापि तेजो-वायु-साधारण सूचमापर्याप्तेषु तदुदये एव न बन्धः, तत्तिरश्चां बन्धः । उदयः-आत० १ उद्यो० स्थाननवकम् -२१॥२४॥२५।२६।२७।२८।२६।३०।३१ । सत्त्वस्थानपञ्चकम् १२१६०1८८८४८२ । तन्मनुष्याणां बन्धः २६ । आ० उ० उदयस्थानपञ्चकम्-२१॥२६॥२८॥ २६।३० । सत्त्वस्थानचतुष्कम्-१२।६०८८८४ । भधनत्रय-सौधर्मद्धयजानां बन्धः २६ । ए० प० आत. उद्यो० उदयस्थानपञ्चकम्-२१।२५।२७।२८।२६ ! सत्त्वस्थानद्वयम् १२।१० । 1. ५, २४०-२४१ । 2. ५, 'बन्धे २८' इत्यादिगद्यांशः। (पृ० १८५) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy