SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ३६२ पञ्चसंग्रह अब भाष्यगाथाकार इसी अर्थका स्पष्टीकरण करते हैं 'तिय पण छव्वीसेसु वि उवरिम दो वजिदूण णव उदया। पण संता वाणउदी णउदी अड-चउर वासीदिं ॥२२२॥ 'बंधट्टाणेसु २३।२५।२६ पत्तेयं णवोदयठाणाणि-२१।२४।२५।२६।२७।२८।२६।३०।३१ । संतद्वाणाणि-१२001मार। त्रयोविंशतिके-पञ्चविंशतिके-षड् विंशतिक्बन्धस्थानेषु उपरिमोभयस्थाने द्व' नवकाष्टके धर्जयित्वा शेषोदयस्थानानि नव भवन्ति, द्वानवतिक-नवतिकाष्टाशीतिक-चतुरशीतिक द्वयशीतिकानि पञ्च सत्त्वस्थानानि भवन्ति ॥२२२॥ तेईस, पच्चीस और छब्बीसप्रकृतिक बन्धस्थानों में उपरिम दो बन्धस्थानोंको छोड़कर आदिके नौ उदयस्थान होते हैं । तथा बानवे, नब्बे, अठासी, चौरासी और बियासीप्रकृतिक पाँच सत्त्वस्थान होते हैं ॥२२२॥ बन्धस्थान २३, २५, २६ मेंसे प्रत्येकमें उदयस्थान ये नौ हैं-२१, २४, २५, २६, २७, २८, २९, ३०, ३१ । तथा सत्वस्थान ६२, ६०, ८८,८४, ८२ ये पाँच-पाँच हैं। घासीदि वजित्ता चउसंता होंति पुव्वभणिया दु। तह सत्तावीसुदए बंधट्ठाणाणि ते तिण्णि ॥२२३॥ बंधे २३।२५।२६ उदये २७ संतहाणाणि १२१६०८८८४। बंधतियं समत। भष्टाविंशतिके बन्धे दुयशीतिकं सत्त्वस्थानं वर्जयित्वा चतुःसत्त्वस्थानानि पूर्वोक्तानि भवन्ति । तु पुनस्तधाग्रे वच्यमाणे सप्तविंशतिके उदयस्थाने द्वयशीतिकं सत्वस्थानं वर्जयित्वाऽन्यस्थानानि भवन्ति ॥२२३॥ बन्धे २८ उदयस्थानान्यष्टौ २१॥२५॥२६॥२७॥२८॥२१॥३०॥३॥ सत्त्वस्थानानि चत्वारि १२।११। १०1८८ तानि बन्धस्थानानि त्रीणि २३।२५।२६। इति बन्धादिकं समाप्तम् । तथा सत्ताईसप्रकृतिक उदयस्थानमें बन्धस्थान तो ये पूर्वोक्त तीन ही होते हैं, किन्तु सत्त्वस्थान पूर्वोक्तोंमेंसे बियासीको छोड़कर शेष चार होते हैं ।।२२३॥ २७ प्रकृतिक उदयस्थानमें बन्धस्थान २३, २५, २६ प्रकृतिक तीन, तथा सत्त्वस्थान ६६,६०, ८८,८४ प्रकृतिक चार हो इस प्रकार तीन बन्धस्थानोंमें उदय और सत्त्वस्थानों का वर्णन समाप्त हुआ। 'उवरिमदुयचउवीस य वजिय अठ्ठदय अट्ठवीसम्हि । चउ संता वाणउदी इगिणउदि णउदि अट्ठसीदी य ॥२२४॥ बंधे २८ । उदये २१।२५।२६।२७।२८।२६।३०।३१। संता १२।११।१०८८ । अष्टाविंशतिके बन्धस्थाने उदयं सत्त्वं चाऽऽह-[उवरिमदुय चउवीस य' इत्यादि । अष्टाविंशतिके बन्धके उपरिमद्विके अन्तिमे द्वनवकाष्टके स्थाने चतुविंशतिकमेकमिति स्थानत्रयं वर्जयित्वा त्यक्त्वा उदयस्थानान्यष्टौ भवन्ति । द्विनवतिकैकनवतिक-नवतिकाष्टाशीतिकानि चतुःसत्त्वस्थानानि भवन्ति ॥२२४॥ बन्धे २८ उदयस्थानानि २१२५२६।२७।२८।२६॥३०॥३१ सत्त्वस्थानानि १२।११।१०।८। 1. सं० पञ्चसं० ५, २३५-२३६ । 2. ५, 'धन्धस्थानेषु' इत्यादिगद्यभागः। (पृ० १८४)। 3.५, २३७ । 4. ५, २३८-२३६ । 5.५, 'बन्धे २८' इत्यादिगद्यांशः (पृ० १८४)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy