SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ३८७ चतुरशीतिके मनुष्यद्वयमुद्वलिते द्वयशीतिः सत्त्वप्रकृतयः द्वयशीतिकं सत्त्वस्थानं तिर्यक्षु भवति । कुतः १ तेजस्कायिकवातकायिकयोः मनुष्यगति-मनुष्यगत्यानुपूर्व्यद्वयस्योद्वेल्लना भवतीति ८२ । त्रिनवतिसत्त्वस्थानात् १३ त्रयोदशप्रकृतीरपनीय अनिवृतिकरणो मुनिः क्षपकः क्षपयति क्षयं कृत्वाऽनन्तरं नवमानिवृत्तिकरणगुणस्थानादिषु पञ्चसु क्षपकश्रेणिषु अशीतिक सत्वस्थानं ८० भवति ॥२१२॥ ८२८०। चौरासीप्रकृतिक सत्त्वस्थानमेंसे मनुष्यद्विक अर्थात मनुष्यगति और मनुष्यगत्यानुपूर्वी इन दो प्रकृतियोंकी उद्वेलना करनेपर बियासीप्रकृतिक सवत्तस्थान होता है । तेरानबैप्रकृतियोंके सत्त्वस्थानमेंसे तिर्यग्द्विक, मनुष्यद्विक, एकेन्द्रियजाति, स्थावर, आतप, उद्योत, द्वीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रियजाति, सूक्ष्म और साधारण इन तेरह प्रकृतियोंके निकाल देनेपर अस्सीप्रकृतिक सत्त्वस्थान नवमगुणस्थानवर्ती क्षपक आदि उपरिम पाँच गुणस्थानवी जीवोंके होता है ॥२१२॥ ८४ मेंसे मनुष्यद्विकके विना ८२ | ६३ मेंसे तेरहके विना ८० । 'आसीदि होइ संता विय-इगि-णउदी य ऊणिया चेव । तेरसमणिय सेसं णवट्ठसत्तुत्तरा य सत्तरिया ॥२१३॥ अणियट्टिखवगाइसु पंचसु ७६१७८७७ । अनिवृत्तिकरणादिषु पञ्चसु क्षपकश्रेणिषु अशीतिकं सत्त्वस्थानं भवति ८०। तीर्थोनं द्विनवतिकं १२ आहारकद्वयरहितमेकनवतिकं ११ तीर्थकराऽऽहारकद्वयहीनं नवतिकं १० च तत्त्रयेषु क्रमेण वयमाणं प्रकृतित्रयोदशकं अपनीय सपयित्वा शेषकान्नाशीतिक ७६ अष्टासप्ततिकं ७८ सप्तसप्ततिकं ७७ स्थानं अनिवृत्तिकरणक्षपकादिषु पञ्चसु ७६७८७७। तथाहि-अनिवृत्तिकरणस्य आपकश्रेणौ ८०1७६७८।७७ । सूचमसाम्परायस्य क्षपकश्रेणौ ८०७६७८७७ । क्षीणकषायस्य क्षपकश्रेणी ८०७१।७८७७ । सयोगे ८०७६७८७७ । भयोगस्योपान्त्यसमये 10७८७७ ॥२३॥ बानवैप्रकृतिक सत्त्वस्थानमेंसे उपर्युक्त तेरह प्रकृतियोंके निकाल देनेपर उन्यासीप्रकृतिक सत्त्वस्थान होता है। इक्यानबैप्रकृतिक सत्त्वस्थानमेंसे उन्हीं तेरह प्रकृतियोंके कम कर देनेपर अठहत्तरप्रकृतिक सत्त्वस्थान हो जाता है। नब्बैप्रकृतिक सत्त्वस्थानमें से उन्हीं तेरह प्रकृतियोंके कम कर देनेपर सतहत्तरप्रकृतिक सत्त्वस्थान हो जाता है ।।२१३।। ६२मेंसे १३ के विना ७६ । ६१ मेंसे १३ के विना ७८ । ६० मेंसे १३ के विना ७७ ये तीनों सत्त्वस्थान अनिबृत्तिक्षपकादि पाँच गुणस्थानों में होते हैं। इगि-वियलिंदियजाई णिरिय-तिरिक्खगइ आयउज्जोवं । थावर सुहुमं च तहा साहारण-णिरय-तिरियाणुपुव्वी य ॥२१४॥ एए तेरह पयडी पंचसु अणियट्टिखवगाई। अजोगिचरमसमए दस णव ठाणाणि होति णायव्वा ॥२१॥ १०18। ताः कास्त्रयोदश प्रकृतय इति चेदाऽऽह--['इगि-वियलिंदियजाई' इत्यादि । एकेन्द्रियविकलत्रयजातयः ४ नरकगतिः १ तिर्यग्गतिः । आतपोद्योतद्वयं २ स्थावरं । सूचमं १ साधारणं १ नरकगत्यानुपूयं १ तिर्यग्गत्यानुपूयं १ चेति १३ एतास्त्रयोदशप्रकृतीरनिवृत्तिकरणक्षपकः चपयति । क्षयं कृत्वाऽनन्तरं अनिवृत्तिकरणक्षपक-सूचमसाम्परायक्षपक-क्षीणकषायक्षपक-सयोगायोगिद्विचरमसमयपर्यन्तं अशी तिकादीनि 1. सं० पञ्चसं० ५, २२६-२२७ । 2.५, २२८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy