SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ सप्ततिका अवधिदर्शने केवलदर्शने अवधि-केवलदर्शनोक्तमिव । अवधिदर्शने २१ । २५। २६ । २७ । २८ । २६ । ३० । ३३ । केवलदर्शने २०।२१।२६ । २७ । २८।३०।३१।।।८। लेश्यमार्गणायां कृष्ण-नील-कापोतलेश्याधिके नामोदयस्थानानि २१।२४ । २५।२६ । २७ । २८ । २६ । ३० । ३१ । तेजःपभशुक्लेषु संज्ञिपञ्चन्द्रियोक्तोदयस्थानानि । किन्तु तेजलेश्यायां २१ । २५ । २७ । २८ । २६ । ३० । ३१ । पालेश्यायां २१ । २५ । २७ । २८ । २६ । ३०।३१ ।शुक्ललेश्यायां २० । २१ । २५ । २७ । २८ । २६ । ३० ३१ ।। २०४॥ अवधिदर्शनमें अवधिज्ञानियोंके समान और केवलदर्शनमें केवलज्ञानियोंके समान उदयस्थान होते हैं । लेश्यामार्गणाकी अपेक्षा तेज, पद्म और शुक्ललेश्यामें संज्ञी पंचेन्द्रियजीवके समान उदयस्थान जानना चाहिए ॥२०४॥ विशेषार्थ-संक्षिप्त या सुगम कथन होनेसे ग्रन्थकारने तीनों अशुभ लेश्याओंके उदयस्थान नहीं कहे हैं। उन्हें इस प्रकार जानना चाहिए.-कृष्ण, नील और कापोतलेश्यामें इक्कीस, चौ पच्चीस, छब्बीस, सत्ताईस, अट्ठाईस, उनतीस, तीस और इकतीस प्रकृतिक नौ उदयस्थान होते हैं। तेज पद्म और शुक्ललेश्यामें उक्त नौ स्थानोंमेंसे चौबीस और छब्बीस प्रकृतिक उदयस्थानको छोड़कर शेष सात उदयस्थान होते हैं। तथा केवलिसमुद्भातकी अपेक्षा बीसप्रकृतिक उदयस्थान भी होता है। भविएसु ओघभंगो अभविए मिच्छाइट्ठिभंगमिव । मिच्छा-सासण-मिस्से सय-सयगुणठाणभंगमिव ॥२०॥ उवसमसम्मत्तादी सय-सयगुणमिव हवंति त्ति । सण्णिस्स ओघभंगो असण्णि मिच्छोघभंगमिव ॥२०६।। आहार ओघभंगो अणाहारे चउसु ठाण कम्ममिव । अवसेसविहिविसेसा जाणित्तु जहाकम गेया ॥२०७।। भव्ये गुणस्थानोक्तवत् २० । २१॥ २४ । २५ । २६ । २७ । २८ । २६ । ३० । ३१ । । । । अभव्ये मिथ्यादृष्टिविकल्प इव । किन्तु २१ । २४ । २५ । २६ । २७ । २८ । २६ । ३० । ३१ । मिथ्यात्वसासादन-मिश्रेषु स्वकीय-स्वकीयगुणस्थानोक्तवत् । सिध्यारष्टौ २१। २४ । २५ । २६ । २७ ।२८।२६ । ३० । ३१ । सासादनरुचौ २१ । २४ । २५ । २६ । २६ । ३० । ३१ । मिश्ररुचौ उदयस्थानानि २६ । ३०।३१ । स्वकीय-रवकीयगुणस्थानोक्तवत् उपशमसम्यक्त्वादयो भवन्ति । किन्तु उपशमसम्यग्दृष्टौ २१ । २५ । २६ ।३०।३१। वेदकसम्यग्दृष्टौ २१ । २५ । २६ । २७ । २८ । २६ । ३० ३१ । क्षायिकसम्यग्टौ २० । २१ । २५ । २६ । २७ । २८ । २६ । ३० । ३१ । ६ ।। संज्ञिनः गुणस्थानोक्तमिव २१ । २४ । २६ । २७ । २८ । २३ । ३० ॥३१ । असंज्ञिनि मिथ्यात्वोक्तवत् २१ । २४ । २५ । २६ । २७ । २८ । २६ । ३० । ३१ । 'आहार ओघभंगों' आहारके गुणस्थानोक्तवत् । किन्तु एकविंशतिकमुदय स्थानं नास्ति २४ । २५ । २६ । २७ । २८ । २६ । ३० । ३१ । अनाहारके चतुर्गुणस्थानेषु कार्मणोक्तस्थानानि २० । २१ । । । । तत्रानाहारे अयोगिनः उदये नवकाष्ट के द्वे भवतः । सामान्यकेवलिनः प्रतरलोकपूरणे उदयो विंशतिकं २० । विग्रहगतौ २१ । तथा तीर्थङ्करे सयोगिनि प्रतरलोकपूरणे २१ अवशेषविधिविशेषान् ज्ञात्वा यथाक्रम शेयमिति ॥२०५-२०७॥ अथ पूर्वोक्तनामप्रकृत्युदयस्थानानां विग्रहगत्यादिकालमाश्रित्योत्पत्तिक्रमः कथ्यते-तैजस-कार्मणे २ वर्ण चतुष्कं ४ स्थिरास्थिरे २ शुभाशुभे २ अगुरुलघुकं । निर्माणं १ चेति द्वादश प्रकृतयः सर्वनामप्रकृत्युदय स्थानेषु ध्रुवा निश्चला भवन्ति । नामध्रुवोदया द्वादश १२ । चतर्गतिषु एकतरा गतिः १ पञ्चसु जातिषु एकतरा जातिः १ त्रस स्थावरयोमध्ये एकतरं १ बादर-सूक्ष्मयोर्मध्ये एकतरं १ पर्याप्तापर्याप्तयोर्मध्ये एकतरं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy