SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ सप्ततिका अब उपर्युक्त जीवके उनतीसप्रकृतिक उदयस्थानका निरूपण करते हैं 'एमेऊणत्तीसं आणापज्जत्तयस्स उस्सासं। पक्खित्त तह भंगा पुव्वुत्ता चेव णायव्वा ॥१४७॥ भंगा ५७६ । एवमेवोक्तमष्टाविंशतिके उच्छासनिःश्वासे प्रक्षिप्त एकान्नत्रिंशकं नामप्रकृत्युदयस्थानं २६ आनपर्याप्तस्य उच्छासनिःश्वासपर्याप्ति प्राप्तस्योद्योतोदयरहितस्य पञ्चेन्द्रियतिर्यग्जीवस्योदयागतं भवति । तस्य जघन्योत्कृष्टतोऽन्तमुहर्तकालः । तथा तस्य भङ्गाः पूर्वोक्का एव ज्ञातव्याः ५७६ ॥१४७॥ इसी प्रकार उनतीसप्रकृतिक उदयस्थान उसी जीवके आनापानपर्याप्तिके पूर्ण होने पर उच्छासप्रकृतिके मिला देने होता है। यहाँ पर भङ्ग पूर्वोक्त पाँच सौ छिहत्तर (५७६) ही जानना चाहिए ॥१४॥ अब उसी जीवके तीसप्रकृतिक उदयस्थानका निरूपण करते हैं 'एमेव होइ तीसं भासापज्जत्तयस्स सरजुयलं । एक्कयरं पक्खित्त भंगा पुव्वुत्तदुगुणा दु ॥१४॥ सब्वे भंगो ११५२ । एवमुज्जोउदयरहियपंचिदिए सव्वभंगा २६०२ । एवं पूर्वोक्तमेकात्रिंशत्कं २१ तत्र स्वरयुगलस्यैकतरं १ प्रक्षिप्त त्रिंशत्कं नामप्रकृत्युदयस्थानं ३० भाषापर्याप्तिं प्राप्तस्योद्योतोदयरहितस्य पन्चेन्द्रियतिर्यग्जीवस्योदयागतं भवति ३० । तु पुनः तस्य भङ्गाः पूर्वोक्ताः ५७६ स्वरयुगलेन २ हताः द्विगुणा भवन्ति ११५२ । एवमित्थं उद्योतोदयरहिते पन्चेन्द्रियतिर्यग्जीवे सर्व भङ्गाः २६०२ ॥१४८॥ । इसी प्रकार तीसप्रकृतिक उदयस्थान उसी जीवके भाषापर्याप्तिके पूर्ण होने पर स्वरयुगलमेंसे किसी एकके मिलाने पर होता है। यहाँ पर भङ्ग पूर्वोक्त भङ्गोंसे दुगुण अर्थात् ११५२ होते हैं ॥१४८।। __ पूर्वोक्त ५७६ भंगोंको स्वर-युगलसे गुणा करनेपर ११५२ भंग हो जाते हैं । इस प्रकार ....२१ २६ २८ २९ ३० उद्योतप्रकृतिके उदयसे रहित पंचेन्द्रियतिर्यचके सर्व भंग (२१ ) + २८६ + ५७६+ ५७६+ ११५२ =) २६०२ होते हैं अब उद्योतप्रकृतिके उदयवाले पंचेन्द्रिय तिर्यंचोंके उदयस्थानोंका निरूपण करते हैं - उज्जोवसहियसयले इगि-छव्वीसं हवदिपुव्वुत्त । भंगा वि तह य सव्वे पुणरुत्ता होंति पायव्या ॥१४९।। उद्योतोदयसहितपञ्चेन्द्रियतिर्यग्जीवे एकविंशतिक २१ षडविंशतिकं च पूर्वोक्तं भवति । तत्रैवापर्याप्तमपनीय पूर्वोक्तपुनरुक्ता भङ्गास्तत्र भवन्ति । तत्किम् ? तिर्यग्गति-तदानुपू] २ पञ्चेन्द्रियं १ तेजस-कार्मणे २ वर्णचतुष्कं अगुरुलघक वसं १ बादरं १ स्थिरास्थिरे २ शुभाशुभे २ निर्मा सुभगासुभगयोः यशोऽयशसोयुग्मयोर्मध्ये एकतरं ११ आदेयानादेययुग्मस्यैकतरं १ चेति एकविंशतिकं 1. सं० पञ्चसं० ५, १६८ । 2. ५, १६६ । , ५, ३० । भङ्गाः पूर्वोक्ताः' इत्यादिगद्यांशः (पृ० १७५)। 4.५, १७० । नव जिहाहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy