SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३१८ १ करणे प्रस्तारः ५ । कषायचतुष्कं पुंवेद इति पञ्चकम् । तद्भङ्गः १ । अन्न पुंवेदो व्युच्छिन्नः । द्वितीयभागे ४ पञ्चसंग्रह कषायचतुष्कम् ४ । तद्भङ्गः, । क्रोधो व्युच्छिनः । तृतीयभागे कषायत्रिकम् ३ । भङ्गः ३ । मानो व्युच्छिनः । 9 चतुर्थभागे कषायद्वयम् २ | भङ्ग एककः इति मोहबन्धे दश स्थानानि ॥ २८ ॥ अरति और शोकका बन्ध छठे गुणस्थान तक ही होता है । हास्य रति और भय जुगुप्साका बन्ध आठवें गुणस्थान तक होता है । अतएव नवें गुणस्थानके प्रथम भागमें पुरुषवेद और संज्वलनचतुष्क, इन पाँच प्रकृतियोंका बन्ध होता है । नवें गुणस्थानके आगेके चार भागों में क्रमसे पुरुषवेद आदि एक-एक प्रकृतिका बन्ध कम होता जाता है, अतः चार, तीन, दो और एक प्रकृतिक स्थानोंका बन्ध उन भागों में होता है । इस प्रकार मोहनीय कर्मके बन्धके विषय में उक्त दश स्थान होते हैं ||२८|| उक्त गुणस्थानों के बन्धप्रकृतियोंकी प्रस्तार- रचना मूलमें दी है । अब उपर्युक्त बन्धस्थानोंके भंगका निरूपण करते हैं २ | माया व्युच्छिन्ना । पञ्चमभागे लोभ एकः १ । भङ्ग एकः 1 १ [मूलगा० ११] 'छव्वावीसे चउ इगिवीसे सत्तरस तेर दो दोसु । raise विदोणिय एगेगमदो परं भंगा ॥२६॥ ६|४|२|२|२| 9191919191 उक्तभङ्गसंख्यामाह - [ 'छन्वावीसे चउ' इत्यादि । ] मिथ्यादृष्ट्याद्यनिवृत्तिकरणान्तेषूत मोहनीयबन्धस्थानेषु भङ्गाः द्वाविंशतिके षट्, एकविंशतिके चत्वारः, सप्तदशके द्वौ त्रयोदशके द्वौ, नवकबन्धे द्वौ । अतः परं उपरि सर्वस्थानेषु एकैको भङ्ग: ॥२६॥ ६|४|२|२|२| 919191913 २२ २१ १७ १७ १३ ६ ६ ६ ५ ४ ३ २ १ ६ ४ २ २ २ २ १ 9 9 9 9 9 9 भङ्ग इति कोऽर्थः ? (?) मिथ्यात्वे २२ षट् सदृशभङ्गा भवन्ति । सर्वत्र ज्ञेयं यथासम्भवम् । इति मोहस्य बन्धस्थानानि । बाईसप्रकृतिक बन्धस्थानके छह भंग होते हैं। इक्कीसप्रकृतिक बन्धस्थानके चार भङ्ग होते हैं । सत्तरह और तेरह प्रकृतिक बन्धस्थानके दो दो भङ्ग होते हैं। नौप्रकृतिक बन्धस्थानके भी दो भङ्ग होते हैं। इससे परवर्ती पाँच प्रकृतिक आदि शेष बन्धस्थानोंका एक एक भङ्ग होता है ॥२६॥ 1. सं० पञ्चसं०५, ३७ । १. सप्ततिका० १४ । उक्त बन्धस्थानोंके भङ्गोंकी अंकसंदृष्टि इस प्रकार हैमि० भवि० देश० प्र० भप्र० गुणस्थान मि० सा० बन्धस्थान २२ २१ १७ १७ १३ ६ ६ भङ्ग ६ ४ २ २ २ ง Jain Education International २ For Private & Personal Use Only अपू० ६ १ ५ · अनिवृत्तिकरण ४ ३ २ १ ง ง 9 www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy