SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ सप्ततिका २ 1 गुणस्थानोंमें आदिके दो भंग होते हैं। अयोगिकेवलीके द्विचरम समय तक वेदनीयके बन्ध विना असाताका उदय, दोनोंका सत्त्व, तथा साताका उदय, दोनोंका सत्त्व ये आदिके दो भंग होते हैं। पुनः अयोगीजिनके अन्तिम समयमें असाताका उदय, असाताका सत्त्व और साताका उदय, साताका सत्त्व, ये दो भंग होते हैं ।।१६-२०॥ उक्त भंगोंकी संदृष्टि इस प्रकार हैबन्ध उदय सत्त्व गुणस्थान १ असातावेद. असातावेद असावा. सातावे. १,२,३,४,५,६, असातावेद. सातावेद० १,२,३,४,५,६ सातावेद. असाताद. १ से १३ सातावेद० सातावेद १ से १३ असातावेद. १४ के उपान्त्य समय तक सातावेद १४ के उपान्त्य समय तक असातावेद असाता वेदनीय १४ के अन्तिम समयमें सातावेद साता वेदनीय १४ के अन्तिम समयमें इस प्रकार वेदनीय कर्मके आठ भङ्गोंका वर्णन समाप्त हुआ। अब आयुकर्मके भङ्गोका वर्णन करते हुए पहले नरकायुके भंग कहते हैं पणिरयाउस्स य उदए तिरिय-मणुयाऊणऽबंध बंधे य । णिरयाउयं च संतं णिरयाई दोणि संताणि ॥२१॥ 4 6 8 6 1 १ १२ १२ १३ ११३ अथाऽऽयुषो बन्धोदयसत्त्वस्थानभङ्गान् गाथाचतुष्केणाऽऽह--[ 'णिरयाउस्स य उदये' इत्यादि ।] नरकायुष उदये नरकायुर्भुज्यमाने तिर्यग्मनुष्यायुषोरबन्धे बन्धे च नरकायुःसत्वं भवति, नरकादिद्वयायुः सत्त्वं भवति । तथाहि-उदयागतनरकगतौ नरकायुर्भुज्यमाने सति १ तिर्यग्मनुष्यायुषोरबन्धे • भुज्यमाननरकायुःसत्त्वमेव १, तिर्यगायुर्बन्धे सति २ नरकतिर्थगायुःसत्त्वद्वयं ११२ । नरकायुर्भुज्यमाने सति । उपरितनबन्धे • भुज्यमाननरकायुः तिर्यगायुःसत्त्वं १ मनुष्यायुर्बन्धे सति नरक-मनुप्यायुःसत्त्वद्वयं १२ भवति १३ १ । पञ्चमभङ्गेऽबन्धे मनुष्यायुः . भुज्यमाननरकायुः १ मनुष्यायुःसत्वं । ११२ तृतीयभङ्गे तिर्यगायुःसत्वं अबन्धे कथम् ? तथा पञ्चमभंगेऽबन्धे मनुष्यायुःसत्त्वं कथम् ? सत्यमेव, अहो उपरिबन्धे अग्रे बन्धं यास्यति तदपेक्षया तदाऽऽयुस्तभंगे सत्त्वम् । अयं विचारो गोम्मट्टसारेऽस्ति । आयुर्बन्धे अबन्धे उपरतबन्धे च एकजीवस्यैकभवे एकायुःप्रति त्रयो भङ्गा इति भङ्गाः पञ्च ५। बं० . ति २ ० म ३ . उ० णि०१ णि, णि १ णि १ णि, स० णि. ११ति २ १ति २ म३ १म 1. सं० पञ्चसं० ५, २५-२७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy