SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ शतक २७५ कथ्यन्ते। कुतः ? आरमनः केवलज्ञान-दर्शन-क्षायिकसम्यक्त्व चारित्र-दानादिक्षायिकान् गुणान् , मतिश्रुतावधिमनःपर्ययज्ञानादिक्षयोपशमान गुणान् च घ्नन्ति घातयन्ति ध्वंसयन्तीति सर्वघातिसंज्ञाः। बन्धे २० उदये २१ । मिथ्यात्वस्य बन्धो भवति, न तु सम्यग्मिध्यावस्यः सत्त्वोदयापेक्षया जात्यन्तरसर्वघातीति ।। उक्तं च मिथ्यात्वं विंशतिबन्धे सम्यग्मिथ्यात्वसंयुताः । उदये ता पुनर्दः रेकविंशतिरीरिताः ॥३७।। इति अत्र बन्धापेक्षया २०। सत्त्वोदयापेक्षया २१ ॥४८३।। केवलज्ञानावरण. दर्शनावरणषटक. मोहनीयकी बारह, मिथ्यात्व और सम्यग्मिथ्यात्वः इन इक्कीस प्रकृतियोंकी सर्वघातिसंज्ञा है ॥४८३॥ यहाँपर दर्शनावरणपटकसे प्रारम्भकी पाँचों निद्राएँ और अन्तिम केवलदर्शनावरण; ये छह प्रकृतियाँ अभीष्ट हैं । इसी प्रकार मोहनीयकी बारहसे प्रारम्भकी सर्व कषाय ग्रहण करना चाहिए । इस प्रकार सर्वघाती प्रकृतियाँ २१ हो जाती हैं। [मृलगा०७६] 'णाणावरणचउक्कं दंसणतिगमंतराइगे पंच। ता होंति देसघाई सम्मं संजलण णोकसाया ये ॥४८४॥ २६ । सव्वे मेलिया ४७ । अथ देशघातिसंज्ञामाह-[ 'गाणापरणचउक्कं' इत्यादि । ] मतिश्रुतावधिमनःपर्ययज्ञानावरणचतुष्कं ४ चक्षुरचक्षुरवधिदर्शनावरणत्रयं ३ दान लाभ-भोगोपभोगवीर्यान्तरायपञ्चकं ५ सम्यक्त्वप्रकृतिः १ संज्वलनक्रोधमानमायालोभकपायचतुष्क ४ हास्यरत्यरतिशोकभय जुगुप्सास्त्रीपुनपुंसकानीति नव नोकषायाः है चेति ताः पविंशतिः प्रकृतयः देशघातिन्यो भवन्ति २६ । एकदेशेनारमनः मतितावधिमनःपर्ययादिक्षायोपशमि घनम्ति घातयन्तीति एकदेशगणघातकत्वात । आत्मनः सर्वगुणघातकत्वात्सर्वघातीनि २१ । देशघातीनि २६ । सर्वमिलिताः ४७ ॥४८४॥ ज्ञानावरणकी चार, दर्शनावरणको तीन, अन्तरायकी पाँच, सम्यक्त्वप्रकृति, संज्वलनचतुष्क और नव नोकपाय; ये छब्बीस देशघाती प्रकृतियाँ हैं ।।४८४॥ सर्वघाती २१ + देशघाती २६ दोनों मिलकर घातिप्रकृतियाँ ४७ होती हैं। मूलगा०८०] अवसेसा पयडीओ अघादिया घादियाण पडिभागा। ता एव पुण्ण पावा सेसा पाया मुणेयव्या ॥४८॥ - १०१। सव्वे मिलिया १४८ । सर्वघाति-देशघातिप्रकृतिभ्यः ४७ अवशेषा एकोत्तरशतप्रमाणाः १०१ अघातिकाः प्रकृतयो भवन्ति, आत्मनो गुणघातने अशक्या इत्यवातिकाः । ताः का इति चेदाह-वेदनीयस्य द्वे २ आयुश्चतुष्कं ४ नाम्नः कर्मणः विनवतिः ६३ गोत्रस्य द्वे २ । तथा चोक्तम् वेद्यायर्नामगोत्राणां प्रोक्तः प्रकृतयोऽखिलाः । अघातिन्यः पुनः प्राज्ञैरेकोत्तरशतप्रमाः ॥३८॥ इति । 1. सं० पञ्चमं० ४, ३१२-३१३ । 2. ४, ३१४-३१५ । १. सं० पञ्च सं० ४,३११ । २. सं० पञ्चमं० ४, ३१४ । १. शतक० ८१ । परं तत्रोत्तरार्धे 'पणुवीस देसघाई संजलणा णोकसाया य ईहक पाठः । २. शतक० ८२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy