SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ शतक २." तइयकसायचउक्कं विरियाविरयम्हि जाण णियमेण । ॐमंदो अणुभागो सो संजमगुणपत्थिओ जयइ ॥४७२।। ताः का इति चेदाह-[ 'णाणंतरायदसयं' इत्यादि । ] पञ्च ज्ञानावरणानि ५ पञ्चान्तरायः ५ द्वितीयावरणस्य दर्शनावरणस्य चक्षुरचक्षुरवधि-केवलदर्शनावरणानि चत्वारि चेत्येताश्चतुर्दश प्रकृतयः। तासां १४ जघन्यानुभागबन्धः सूचमसाम्परायस्थ चरमसमये ज्ञातव्यः, सूचमसाम्परायमुनयश्चतुर्दशप्रकृतीनां जघन्यानुभागबन्धं कुर्वन्तीत्यर्थः १४ । अनिवृत्तिकरणस्य पञ्चसु भागेषु प्रथमभागे पुंवेदस्य, द्वितीयभागे संज्वलनक्रोधस्य, तृतीयभागे संज्वलनमानस्य, चतुर्थभागे संज्वलनमायायाः, पञ्चमे भागे संज्वलनबादरलोसस्य च जघन्यानुभागबन्धो ज्ञातव्यः, स्व-स्वबन्धव्युच्छित्तिस्थाने स्व-स्वगुणस्थानस्य चरमसमयान्ते जघन्यानुभागो भवति १११११११।एवं पञ्चप्रकृतीनां जघन्यानुभागबन्धं अनिवृत्तिकरणो मुनिबंधनातीत्यर्थः। हास्यं १ रति भयं १ जुगुप्सा । निद्रा १ प्रचला १ उपघातः १ प्रशस्तवर्णचतुष्कं ४ चेत्येकादशप्रकृतीनां जघन्यानुभागबन्धं अपूर्वकरणे मुनिः करोति बध्नाति ११ । अनन्तानुबन्धिक्रोध-मान-माया-लोभप्रथमकपायचतुष्कं ४ दर्शनावरणत्रिकं स्त्यानगृद्धित्रिक मिध्यादर्शनं १ चेति प्रकृतीनामष्टानां जघन्यानुभागबन्धं मिथ्यादृष्टिबध्नाति ८। अग्रत्याख्यानकषाया ४ असंयते जघन्यानुभागाः, अविरतसम्यग्दृष्टिरप्रत्याख्यानानां कपायाणां जघन्यानुभागं करोतीत्यर्थः । विरताविरते देशसंयमे तृतीयकषायचतुष्कस्य प्रत्याख्यानक्रोध-मान-माया-लोभस्य जघन्यानुभागो भवति । स अनुभागबन्धः संयमगुणप्रस्थितः तमनुभागबन्धं जयति चिनोतीत्यर्थः । इमाः षोडशप्रकृतयस्तत्र तत्र संयमगुणाभिमुखे एव विशुद्धजीवे जघन्यानुभागा भवन्ति ॥४६८-४७२॥ ज्ञानावरणकी पाँच, अन्तरायकी पाँच और दर्शनावरणकी चार; इन चौदह प्रकृतियोंका जघन्य अनुभागबन्ध सूक्ष्मसाम्परायगुणस्थानके अन्तिम समयमें जानना चाहिए। पुरुषवेद और संज्वलनचतुष्क इन पाँच प्रकृतियोंका जघन्य अनुभागबन्ध अनिवृत्तिकरणमें अपने-अपने बन्धविच्छेद होनेके समय जानना चाहिए । हास्य, रति, भय, जुगुप्सा, निद्रा, प्रचला, उपघात और प्रशस्त वर्णचतुष्क; इन ग्यारह प्रकृतियोंका जघन्य अनुभागबन्ध अपूर्वकरणगुणस्थानमें अपने-अपने बन्धविच्छेदके समय होता है। प्रथम अर्थात् अनन्तानुबन्धिकषायचतुष्क, दर्शनत्रिक (निद्रानिद्रा, प्रचलाप्रचला और स्त्यानगृद्धि ) और मिथ्यादर्शन; इन आठ प्रकृतियोंका जघन्य अनुभागबन्ध संयम धारण करनेके अभिमुख चरमसमयवर्ती मिथ्यादृष्टिके होता है। द्वितीय अर्थात् अप्रत्याख्यानावरणकषाय चतुष्कका जघन्य अनुभागबन्ध संयम धारण करनेके उन्मुख चरमसमयवर्ती अविरत सम्यग्दृष्टिके जानना चाहिए। तृतीय अर्थात् प्रत्याख्यानावरणकषायचतुष्कका जघन्य अनुभागबन्ध संयमगुण धारण करनेके लिए प्रस्थान करनेवाले चरमसमयवर्ती देशसंयतके नियमसे होता है, ऐसा जानना चाहिए ॥४६८-४७२।। [मूलगा०७४] आहारमप्पमत्तो पमत्तसुद्धो दु अरइ-सोयाणं । सोलस मणुय-तिरिया-सुर-णिरया तमतमा तिण्णि ॥४७३॥ २१२।१६।३ आहारकद्वयं प्रशस्तात् प्रमत्तगुणाभिमुखसंक्लिष्टः अप्रमत्तो मुनिःजधन्यानुभागं करोति बध्नाति २| तु पुनः अरति-शोकयोः प्रशस्तात् अप्रमत्तगुणासिमुख विशुद्धप्रमत्तो मुनिर्जधन्यानुभागं बध्नाति २ । से मुनिः जम्मानुभायां करोति बपनाति । 1. संपञ्चसं० ४, २९८ । 2. ४, २९६ । प्रतिषु 'बंधो' इति पाठः । १. शतक० ७६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy