SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २६८ पञ्चसंग्रह देवायुके उत्कृष्ट अनुभागबन्धको अप्रमत्तसंयत करता है। उक्त दशके विना व्यालीस प्रकृतियोंमें शेष बचीं जो बत्तीस प्रकृतियाँ हैं उनका उत्कृष्ट अनुभागबन्ध क्षपकवेगिवाले जीव करते हैं । ॥४६२॥ ४+५+१=१० । ४२-१० = ३२ । ३२ - १०=४२ । अब अप्रशस्तप्रकृतियोंके उत्कृष्ट अनुभागबन्ध करनेवाले जीवोंका निरूपण करते हैं[मूलगा०७१] 'तिरि-णर मिच्छेयारह सुरमिच्छो तिण्णि जयइ पयडीओ। उज्जोवं तमतमगा सुर-णेरइया हवे तिण्णि' ॥४६३॥ १५॥३१॥३ तिण्णेवाउयसुहुमं साहारण-वि-ति-चउरिदियं अपञ्जत्तं । णिरयदुयं बंधंति य तिरिय-मणुया मिच्छभावा य ॥४६४॥ तिणेवाउगं, देवाउगं विणा । एइंदियआया थावरणामं च देवमिच्छम्मि । सुर-णिरयाणं मिच्छे तिरियगइदुगं असंपत्तं ॥४६॥ तीबानुभागबन्धे स्वामित्वं गाथाचतुकेनाह-[ 'तिरि-णर-मिच्छेयारह' इत्यादि । ] तिर्यङ्मनुष्या मिथ्यादृष्टयो विशुद्धभावा एकादश प्रकृतीर्जयन्ति चिन्वन्ति तीव्रानुभागबन्धं कुर्वन्तीत्यर्थः। ताः का इति [चेत् ] 'तिपणेवाउय' इत्यादि । नारकतिर्यग्मनुष्यायुस्त्रयं ३ सूचमनाम १ साधारणं १ द्वि-त्रि-चतुरिन्द्रियजातयः ३ अपर्याप्तकं १ नरकगति-तदानुपूर्व्यद्वयं २ चेत्येकादशप्रकृतितीवानुभागबन्धान तिर्यङ्मनुष्या मिथ्याभावा बध्नन्ति कुवंन्ति । सुरमिथ्यादृष्टिस्तिस्रः प्रकृतीस्तीवानुभागा बध्नाति । ताः काः ? एकेन्द्रियत्वं १ आतपः १ स्थावरनाम १ एकेन्द्रियस्थावरद्वयं संलिष्टो देवो मिथ्याडष्टि: ३ आतपप्रकृतिकं विशुद्धो मिथ्यादृष्टिदेवः सुरमिथ्यादृष्टिस्त्रयोत्कृष्टानुभागबन्धं करोति ३। तमस्तमकाः सप्तमनरकोद्भवा नारका उपशमसम्यक्त्वाभिमुखमिथ्यारष्टिविशुद्धनारका उद्योतं तीव्रानुभागं बध्नन्ति । कथम् ? अतिविशुद्धानां तद्बन्धत्वात् १ । सुरनारकास्तिस्रः प्रकृतीस्तीवानुभागाः कुर्वन्ति ३। ताः काः ? तियग्गति-तियग्गत्यानपूर्व्यद्वयं २ असम्प्राप्तसृपाटिकासंहननमेवं प्रकृतित्रयोत्कृष्टानुभागबन्धो मिथ्यात्वे मिथ्यादृष्टिदेव-नारकाणां भवति ३ ॥४६३-४६५॥ आगे कही जानेवाली ग्यारह प्रकृतियोंका उत्कृष्ट अनुभागबन्ध मिथ्यादृष्टि मनुष्य और तियच करते हैं। वक्ष्यमाण तीन प्रकृतियोंका उत्कृष्ट अनुभागबन्ध मिथ्यादृष्टि देव करते हैं। तमस्तमक अर्थात् महातमःप्रभानामक सातवीं पृथ्वीके उपशमसम्यक्त्वके अभिमुख मिथ्यादृष्टि नारकी उद्योतप्रकृतिका तीव्र अनुभागबन्ध करते हैं। वक्ष्यमाण तीन प्रकृतियोंका उत्कृष्ट अनुभागबन्ध मिथ्यादृष्टि देव और नारकी करते हैं ॥४६३।। ११।३।११३ अब भाष्यगाथाकार उक्त प्रकृतियोंका नाम निर्देश करते हैं देवायुके विना शेष तीन आयु, सूक्ष्म, साधारण, अपर्याप्त, द्वीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रियजाति, और नरकद्विक, इन ग्यारह प्रकृतियोंके उत्कृष्ट अनुभागको मिथ्यात्वभावसे युक्त मनुष्य 1. सं० पञ्चसं० ४, २८५-२८६ । 2. ४, २८७ । १. शतक. ७३ । परं तत्र प्रथमचरणे पाठोऽयम्-'पंच सुरसम्मदिष्ट्रि'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy