SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २६६ पञ्चसंग्रह आदाव तसचउक्कं थिर सुह सुभगं च सुस्सरं णिमिणं । आदेजं जसकित्ती तित्थयरं उच्च बादालं ॥४५॥ ताः प्रशस्ताः काः, अप्रशस्ताः का इति चेद् गाथासप्लकेनाऽऽह-[ 'सादं तिपणेवाउग' इत्यादि । ] सातावेदनीयं तिर्यगायुमनुष्यायुर्देवायुस्त्रितयं ३ मनुष्यगति-मनुष्यगत्यानुपूर्व्यद्वयं २ देवगति-तदानुपूर्व्यद्वयं २ औदारिक-वैक्रियिकाहारक तैजस-कार्मणकशरीराणि पञ्च ५ पञ्चेन्द्रियजाति: १ समचतुरस्त्रसंस्थानं १ औदारिक वैक्रियिकाहारकशरीराङ्गोपाङ्गानि ३ प्रशस्तविहायोगतिः १ वज्रवृषभनाराचसंहननं १ प्रशस्तवर्णः प्रशस्तरसः प्रशस्तगन्धः प्रशस्तस्पर्श इति प्रशस्तवर्णचतुष्कं ४ भगुरुलघुः १ परघातः १ उच्छासः १ उद्योतः १ आतपः १ त बादर १ पर्याप्त प्रत्येकशरीरमिति सचतुष्कं ४ स्थिरः . शुभः १ सुभगं १ सुस्वरः १ निर्माणं १ आदेयं १ यशस्कीतिः १ तीर्थकरत्वं १ उच्चैर्गोत्र, मिति द्वाचत्वारिंशत्प्रकृतयः प्रशस्ताः शुभाः पुण्यरूपा भवन्ति ४२ । 'सद्वेधशुभायुर्नामगोत्राणि पुण्य' मिति परमागमसूत्रवचनात् पुण्यमिति ॥४५३-४५५॥ सातावेदनीय, नरकायुके विना शेष तीन आयु, मनुष्यद्विक, देवद्विक, पाँच शरीर, पंचेन्द्रियजाति, आदिका समचतुरस्त्रसंस्थान, तीनों अंगोपांग, प्रशस्त विहायोगति, आदिका वज्रवृषभनाराचसंहनन, प्रशस्तवर्ण, गन्ध, रस, स्पर्श, अगुरुलघु, परघात, उच्छ्रास, उद्योत, आतप, त्रसचतुष्क, स्थिर, शुभ, सुभग, सुस्वर, निर्माण, आदेय, यशस्कीर्ति, तीर्थकर और उच्चगोत्र; ये व्यालीस प्रशस्त, शुभ या पुण्यप्रकृतियाँ हैं ।।४५३-४५५।। अब अप्रशस्त प्रकृतियोका नाम-निर्देश करते हैं 'णाणंतरायदसयं दंसणण्व मोहणीय छव्वीसं। णिरयगइ तिरियदोण्णि य तेसिं तह आणुपुत्वीयं ॥४५६॥ संठाणं पंचेव य संघयणं चेव होंति पंचेव । वण्णचउक्कं अपसत्थविहायगई य उवघायं ॥४५७।। एइंदिय-णिरयाऊ तिण्णि य वियलिंदियं असायं च । अप्पज्जत्तं थावर सुहुमं साहारणं णाम ॥४५८|| दुबभग दुस्सरमजसं अणाइज्जं चेव अथिरमसुहं च । णीचागोदं च तहा वासीदी अप्पसत्थं तु ॥४५९॥ पञ्च ज्ञानावरणानि अन्तरायपञ्चकम् ५ नव दर्शनावरणानि । एडविंशतिर्मोहनीयानि २६ नरकगतितिर्यग्गतिद्वयं २ तद्व यस्यानुपूर्यद्वयं २ प्रथमसंस्थानवर्जितसंस्थानपञ्चकं ५ प्रथमसंहननवर्जितसंहननपञ्चक ५ अप्रशस्तवर्णचतुष्कं ४ अप्रशस्तविहायोगतिः १ उपघातः १ एकेन्द्रियं १ नारकायुष्यं १ विकलत्रयं ३ असातावेदनीयं १ अपर्याप्तं १ स्थावरं १ सूचमं १ साधारणं नाम १ दुर्भगं १ दुःस्वरः १ अयशः १ आदेयं । अस्थिरं १ अशुभं नीचैर्गोत्रं चेति द्वयशीतिः अप्रशस्ताः अशुभाः पापरूपाः प्रकृतयः ८२ । 'अतोऽन्यत् पाप' मिति' वचनात्पापरूपाः ॥४५६-४५६॥ ज्ञानावरणकी पाँच, अन्तरायकी पाँच, दर्शनावरणकी नौ, मोहनीयकी छब्बीस, नरकगति, नरकगत्यानुपूर्वी, तिर्यग्गति, तिर्यग्गत्यानुपूर्वी, आदिके विना शेष पाँचों संस्थान, आदिके विना *द वायालं । 1. सं० पञ्चसं०४, २८१-२८४ । १. तत्त्वार्थसू० अ० ८ सू० २५ । २. तत्त्वार्थसू० ८, २६ ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy