SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ शतक द्वितीयदर्शनावरणपञ्चक निद्रा १ निगानिगा १ प्रचला ५ प्रचलाप्रचला १ स्त्यानगृद्धिः १ असातावेदनीयं चेत्येतासां पण्णां प्रकृतीना ६ जघन्या स्थितिः सागरोपमस्य सप्तभागानां मध्ये त्रयो भागाः प्र० ६।। मिथ्यात्वस्य जघन्या स्थितिः सागरोपमप्रमिता १। अनन्तानुबन्ध्यप्रत्याख्यान-प्रत्याख्यान क्रोध-मान माया-लोभानां द्वादशानां प्रकृतीनां जधन्या स्थितिः सागरोपमस्य सप्तभागान मध्ये चत्वारो भागाः प्र० १२।। पुंवेदं विना अष्टानां नोकषायाणां जघन्या स्थितिः सागरोपमस्य सप्तभागानां मध्ये द्वौ भागौ । प्र०८। । तदेवाऽऽह-निगादिपञ्चकस्थासातस्य षण्णां प्रकृतीनां जघन्या स्थितिः सागरस्य त्रयः सप्त-भागाः पत्योपमस्यासंख्यातभागहीनाः । मिथ्यात्वस्य जघन्या स्थितिः सागरस्य सप्त-सप्तभागाः पत्यासंख्यातभागहीनाः। द्वादशकपायाणां चत्वारः ससभागाः पल्योपमासंख्यातभागहीनाः। पुंवेदं विनाऽष्टानां नोकषायाणां जघन्या स्थितिः सागरस्य द्वौ सप्तभागी पत्यासंख्यातभागहीनौ ॥४१३-४१४॥ द्वितीय आवरण अर्थात् दर्शनावरणकी पाँच निद्राएँ और असातावेदनीय; इन छह प्रकृतियोंका जघन्य स्थितिबन्ध एक सागरोपमके सात भागोंमेंसे पल्यके असंख्यातवें भाग हीन तीन भागप्रमाण है। मिथ्यात्वका जघन्य स्थितिबन्ध सागरोपमके सात भागोंमेंसे पल्यासंख्यातभागहीन सात भागप्रमाण है । संज्वलन कपायचतुष्कको छोड़कर शेष बारहकषायोंका जघन्य स्थितिबन्ध सागरोपमके सात भागोंमेंसे पल्यासंख्यातभाग हीन चार भागप्रमाण है। तथा शेष आठ नोकषायोंका जघन्य स्थितिबन्ध सागरोपमके सात भागोंमेंसे पल्यासंख्यातभागहीन दो भागप्रमाण है ।।४१३-४१४।। (इनकी अंकसंदृष्टि मूलमें दी है।) 'तिरियगइ मणुयदोणि य पंच य जाई सरीरणामतियं । संठाणं संघयणं छछक ओरालियंगवंगो य ॥४१॥ वण्ण-रस-गंध-फासं अगुरुयलहुयादि होति चत्तारि । आदाउजोवं खलु विहायगई वि य तहा दोण्णि ॥४१६।। तस-थावरादिजुयलं णव णिमिणं अजसकित्ति णिचं च । सागर वि-सत्तभागा पल्लासंखेज्जभागूणा ॥४१७॥ ५८ ठिदी २ तिर्यग्गति-तिर्यग्गत्यानुपूर्व्यद्वयं २ मनुष्यगति-तदानुपूर्य द्वयं २ एकेन्द्रियादिजातिपञ्चकं ५ औदारिक तैजस-कार्मणशरीरत्रयं ३ समचतुरस्रादिसंस्थानपटकं ६ वज्रवृपभनाराचादिसंहननपटकं ६ औदारिकाङ्गोपाङ्ग १ वर्ण-नान्ध-रस-स्पर्शचतुष्क ४ भगुरुलघूपघातपरघातोच्छासचतुष्कं ४ आतपः १ उद्योतः १ प्रशस्ताप्रशस्तविहायोगतिद्वयं २ बस-स्थावर २ सुभग-दुर्भग: सुस्वर-दुस्वर २ शुभाशुभ २ सूचम-बादर २ पर्याप्तापर्याप्त २ स्थिरास्थिरा २ देयानादेय २ प्रत्येक-साधारण २ युगलनवकं निर्माणं १ अयशस्कीर्तिः १ नीचैर्गोत्रं १ चेत्यष्टपञ्चाशत्प्रकृतीनां जघन्यस्थितिबन्धः सागरोपमस्य द्वौ सप्तभागी। किम्भूतौ १ पल्योपमासंख्यातभागहीनौ ॥४१५-४१७॥ ___तिर्यग्गतिद्विक, मनुष्यगतिद्विक एकेन्द्रियादि पाँच जातियाँ, औदारिक, तैजस, कार्मण ये तीन शरीर, छह संस्थान, छह संहनन, औदारिक अङ्गोपाङ्ग, वर्ण, रस, गन्ध, स्पर्श, अगुरुलघु आदि चार, आतप, उद्योत, प्रशस्त और अप्रशस्त दोनों विहायोगतियाँ, त्रस-स्थावरादि नौ युगल, 1. सं० पञ्चसं०४ , २३०-२३२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy