SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ शतक २४१ ७४ का अर्थात् ७७ प्रकृतियोंका बन्ध करते हैं। पाँचवें विरताविरतगुणस्थानसे लेकर सयोगिकेवली तकके शुक्ललेश्यावाले जीवोंकी बन्धरचना ओघके समान जानना चाहिए ॥३८१-३८४॥ (देखो संदृष्टि सं० ३१) अब भव्य और सम्यक्त्वमार्गणाकी अपेक्षा बन्धादिका निरूपण करते हैं-- वेदय-खइए भव्वाभव्वे जहसंभवं ओघो। उवसमअजई जीवा सत्तत्तरि सुर-णराउरहियाओ ॥३८॥ ७५। विदियचदु-मणुसोरालियदुगाइसंघयणऊणिया पयडी। विरयाविरयाजीवा ताओ बंधति णियमेण ॥३८६॥ ।६६। तइयचउकयरहिया पमत्तविरया दु ताओ वंधति । ६२॥ असुहाजसाथिरारइ-असायसोऊण आहारे* सहिया ॥३८७॥ ५८। बंधति अप्पमत्ता अपुव्वकरणाइ ओघभंगो य । सासणसम्माइतिए णियणियठाणम्मि ओघो दु ॥३८॥ वेदकसम्यक्त्वे क्षायिकसम्यक्त्वे भव्ये अभव्ये च यथासम्भवं ओघःगुणस्थानोक्तयोग्यप्रकृतिबन्धादिको ज्ञातव्यः । भव्यजीवेषु बन्धप्रकृतियोग्यं १२० । गुणस्थानानि १२ । गुणस्थानोक्तवद् रचना । अभव्यजीवेषु मिथ्यात्वं गुणस्थानमेकम् । बन्धयोग्याः प्रकृतयः ११७। उपशनाविरतसम्यग्दृष्टयो जीवाः सप्तसप्ततिः प्रकृतयो देव-मनुष्यायुष्यद्वयरहिता इति पञ्चसप्तति-प्रकृतीः बध्नन्ति ७५ । अप्रत्याख्यान द्वितीयकषायचतुष्कं ४ मनुष्यगति-मनुष्यगत्यानुपूय॑द्विकं २ औदारिक-तङ्गोपाङ्गद्वयं वज्रवृषभनाराचप्रथमसंहननं १ चेति नवप्रकृतिभिरूनास्ता एव प्रकृतीविरताविरता देशविरता उपशमसम्यग्दृष्टयो बध्नन्ति नियमेन । प्रत्याख्यानतृतीयचतुष्केन ४ रहितास्ता एव द्वाष्टिं प्रकृतीः प्रमत्तसंयता उपशमसम्यक्रवाः बध्नन्ति ६२ । अशुभं १ अयशः १ अस्थिरं १ अरति १ असातावेदनीयं शोकः १ चेति षड्भिः प्रकृतिभिरूना आहारकद्वयसहितास्ता एव ५८ प्रकृती २ प्रमत्तोपशमसम्यग्दृष्टयो बध्नन्ति । अपूर्वकरणानिवृत्तिकरणसुचमसाम्परायोपशान्तकषायेषु ओघभङ्गः गुणस्थानोक्तवत् । तथाहि-उपशमसम्यग्दृष्टीनां तिर्यग्मनुष्यगत्यो ७२ देवायषो नरक-देवगत्यो ७२ मनुष्यायुषश्चाबन्धात् उभयोपशमसम्यक्त्वे तवयस्याप्यभावात् । ___ अ० दे० प्र० अ० ४ ६ . प्रथमोपशमसम्यग्दृष्टौ गुणस्थानचतुष्क- ७५ ६६ ६२ ५८ द्वितीयोपशमसम्यक्त्वेऽपि बन्धयोग्या: ७७ । गुणस्थानानि ।। अ० दे० प्र० अ० अ० अ० खू० उ० ७५ ६६ . ६३ ५८ ५८ २२ १७१ ब आहरे । ३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy