SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २४० पञ्चसंग्रह आदि लेकर अप्रमत्तसंयत तकके पद्मलेश्यावाले जीवोंमें बन्ध-रचना ओघके समान जानना चाहिए ॥३७८-३८०॥ (देखो संदृष्टि सं० ३०) इगि-विगल-थावरादव-उज्जोवापुण्ण-सुहुम-साहरणा । णिरि-तिरियाऊ णिरि तिरिदुगुणा बंधा हवंति सुक्काए ॥३८१॥ ।०४। तित्थयराहारदुगूणाओ बंधंति मिच्छदिट्ठी दु । ।१०॥ आसाया पुण ताओ हुंडासंपत्त-मिच्छ-संदणा ॥३८२॥ 18 तिरियाउ तिरियजुयलं उज्जोवं च इय साय-पयडीहिं । देव-मणुसाउगेहि य रहियाओ ताओ मिस्सा दु॥३८३॥ ७४। तित्थयर-सुर-णराऊ सहिया बधंति ताओ अजई दु।। ७७) जाव य सजोगकेवलि विरयाविरयाइ ताव ओघो त्ति ॥३८४॥ एकेन्द्रियविकलेन्द्रियजातयः ४ स्थावरं १ आतपः १ उद्योतः १ अपर्याप्तं १ सूचमं १ साधारणं १ नारक-तिर्यगायुषी नारकद्वयं २ तिर्यग्द्वयं२ चेति षोडशप्रकृतिभिविना अन्याश्चतुरुत्तरशतं १०४ बन्धयोग्याः प्रकृतयः शुक्ललेश्यायां भवन्ति । तीर्थकरत्वाऽऽहारकद्वयोनास्ता एव १०१ मिथ्यादृष्टयो बन्नन्ति । हुण्डकासम्प्राप्तसृपाटिका-मिथ्यात्वषण्ढवेदोनास्ता एव प्रकृतीः सासादना बन्नन्ति ६७ । तिर्यगायुष्यं १ तिर्यग्द्विकं २ उद्योतः १ चेति प्रकृतिचतुष्कं ४ सासादनव्युच्छिन्नप्रकृतीनां मध्ये त्यक्त्वा अन्याः सासादनव्युच्छिन्नप्रकृतय एकविंशतिः २१ देवमनुष्यायुह्वयं २ एवं त्रयोविंशत्या प्रकृतिभि २३ विरहितास्ता एव प्रकृती ७४ मिश्रगुणा । बन्नन्ति । तीर्थङ्करत्व-देव-मनुष्यायुःसहितास्ता एत प्रकृती ७७ रसंयता बन्नन्ति । विरताविरतादिसयोगकेवलिगुणस्थानपर्यन्तं गुणस्थानोक्तबन्धादिको ज्ञेयः । ३८५-३८४॥ शुक्ललेश्यायां बन्धयोग्यप्रकृतयः १०४ । शुक्ललेश्यायन्त्रम्-- मि० सा० मि० अ० दे० प्र० भ० अ० अ० सू० उ० सी० स० . १०१ १७ ७४ ७७ ६७ ६३ ५६ ५८ २२ १७ १ १ १ ३ ७ ३० २७ ३७ ४१ ४५. ४६ ८२ ८७ १०३ १०५ १०३ शुक्ललेश्यामें एकेन्द्रियजाति, विकलेन्द्रियत्रिक, स्थावर, आतप, उद्योत, अपर्याप्त, सूक्ष्म, साधारण, मनुष्यायु, तिर्यगायु, मनुष्यद्विक और तिर्यग्द्विक; इन सोलहके विना शेष १०४ प्रकृतियाँ हैं। उनमेंसे शुक्ललेश्यावाले मिथ्यादृष्टि जीव तीर्थङ्कर और आहारकद्विकके विना शेष १०१ प्रकृतियोंका बन्ध करते हैं। उक्त लेश्यावाले सासादनसम्यग्दृष्टि जीव हुंडकसंस्थान, सृपाटिकासंहनन, मिथ्यात्व और नपुंसकवेदके विना शेष ६७ प्रकृतियोंको बाँधते हैं। शुक्ललेश्यावाले सम्यग्मिथ्यादृष्टि जीव तिर्यगायु, तियरिद्वक और उद्योत; इन चारको छोड़कर सासादनमें व्युच्छिन्न होनेवाली शेष २१ प्रकृतियोंसे तथा देवायु और मनुष्यायुसे रहित शेष ७४ प्रकृतियोंको बाँधते हैं। शुक्ललेश्यावाले असंयतसम्यग्दृष्टि जीव तीर्थङ्कर, देवायु और नरकायु, इन तीनके साथ उक्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy