SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २१० पञ्चसंग्रह देययुगलानां मध्ये एकतरं १1१1१ हुण्डकसंस्थानं १ असंप्राप्तसृपाटिकासंहननं १ चेति द्वयं वर्जयित्वा । शेषाणां समचतुरस्रादि-वज्रवृषभनाराचादिसंस्थान-संहननानां पञ्चानां मध्ये एकतरं ११ प्रशस्ताप्रशस्तविहायोगत्योर्मध्ये एकतरं १ सासादनस्था बध्नन्ति । तथाहि-मनुष्यगति-तदानुपूये द्वे २ औदारिक-तैजसकार्मणानि ३ औदारिकाङ्गोपाङ्ग १ हुण्डकाऽसम्प्राप्तसृपाटिकाद्वयवर्जितसमचतुरस्त्र-वज्रवृषभनाराचसंस्थानसंहननानां पञ्चानां मध्ये एकतरं ११ त्रसचतुष्कं ४ वर्णचतुष्कं ४ अगुरुलधुचतुष्कं ४ स्थिरास्थिरशुभाशुभयुग्मानां मध्ये एकतरं ११ सुस्वर दुःस्वर-सुभगदुर्भगाऽऽदेयाऽनादेययुग्मानां मध्ये एकतरं ११११ यशोऽयशोमध्ये एकतरं १ प्रशस्ताप्रशस्तगत्योर्मध्ये एकतरं १ निर्माणं १ पन्चेन्द्रियं १ चेति नवविंशतिक नामप्रकृतिबन्धस्थानं २६ सासादनसम्यग्दृष्टयो जीवाश्चातुर्गतिका मनुष्यगतिभाविनो बध्नन्तीत्यर्थः ॥२६०-२६१॥ जिस प्रकार प्रथम उनतीस प्रकृतिक स्थान कहा गया है, उसी प्रकार द्वितीय उनतीस प्रकृतिक स्थान भी जानना चाहिए। विशेषता केवल यह है कि सुस्वर, सुभग और आदेय, इन तीन युगलोंमेंसे कोई एक-एक; तथा हुण्डकसंस्थान और असंप्राप्तसृपाटिकासंहननको छोड़कर शेषमें से कोई एक-एक और विहायोगतियुगलमेंसे कोई एक प्रकृति संयुक्त द्वितीय उनतीस प्रकृतिक स्थानको मनुष्यगतिमें उत्पन्न होनेवाले चारों गतियोंके सासादनसम्यरदृष्टि जीव बाँधते हैं ॥२६०-२६१॥ एत्थ २।२।२।२।२।२।५।५।२ अण्णोण्णगुणिया भंगा ३२०० । एए तइय-उणतीसं पविट्ठा इदि ण गहिया। अत्र द्वितीये २।२।२।२।२।५।५।२ अन्योन्यगुणिता एकोनविंशतिके भङ्गाः ३२०० । एते वक्ष्यमाणततीयकोनत्रिंशत्कं प्रविष्टा इति न गृहीतव्याः, पुनरुतत्वात् । यहाँपर स्थिरादि छह युगल, पाँच संस्थान, पाँच संहनन और विहायोगति युगलके परस्पर गुणा करनेपर (२x२x२x२४२४२४५४५४२=३२००) भंग होते हैं। ये भंग तृतीय उनतीसप्रकृतिक स्थानके अन्तर्गत आ जाते हैं, इसलिए इनका ग्रहण नहीं किया गया है। 'एवं तइउगुतीसं णवरि असंपत्त हुंडसहियं च । बंधइ मिच्छादिट्ठी सत्तण्हं जयलाणमेययरं ॥२६२।। ६४६x२x२x२x२x२x२x २ = ४६०८ । एवं द्वितीयकोनत्रिंशत्प्रकारेण तृतीयकोनत्रिंशत्कं स्थानं २६ मिथ्याष्टिीवो बध्नाति । नवरि विशेषःअसम्प्राप्तसृपाटिकासंहनन-हुण्डकसंस्थानसहितं सप्तानां युग्मानां मध्ये एकतरं १११११११११।१। तथाहिमनुष्यद्विकं २ औदारिक तेजस-कार्मणत्रयं ३ औदारिकाङ्गोपाङ्ग १ पण्णां संस्थानानां मध्ये एकतरं पण्णां नानां मध्ये एकतरं १ त्रस-वणोऽगुरुलघुचतुष्क [ ४] १२ निर्माण १ पञ्जेन्द्रियं १ स्थिरास्थिर शुभाशुभ-सुभग-दुभंगाऽऽदेयाऽनादेय-सुस्वरदुःस्वर-प्रशस्ताप्रशस्त-[विहायोगति-] यशोऽयशसा सप्तानां युगलानां मध्ये एकतरं। १।११।११।११ एवं नवविंशतिकं स्थानं २६ मनुष्यगतियुक्तं मिथ्याष्टिश्चातुर्गतिको जीवो बध्नाति ॥२६२॥ ६।६।२।२।२।२।२।२।२ एते परस्परेण गुणितास्तृतीयकोनत्रिंशत्कस्य भङ्गाः ४६०८ । इसी प्रकार तृतीय उनतीस प्रकृतिक स्थान भी जानना चाहिए। विशेषता केवल यह है 1. सं० पञ्चसं०.४, १६६-१७० । १. षट्खं जीव० चू० स्थान० सू०६१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy