SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ शतक २०६ विहायोगति, निर्माण, तीर्थङ्कर और पंचेन्द्रियजाति । इस तीस प्रकृतिक स्थानको वैमानिक देव या रत्नप्रभादि तीन पृथिवियोंका नारकी अविरतसम्यग्दृष्टि जीव बाँधता है ॥२८६-२८८।। एत्थ दुब्भग दुस्सरणादेयाणं तित्थयरेण सम्मत्तेण य सह विरोहादोण बंधेइ । 'सुहग-सुस्सरादेयाणमेव बंधो, तेण तिणि जुयलाणि २।२।२। अण्णोण्णगुणिया भंगा । __ अन त्रिंशरके दुर्भग-दुःस्वरानादेयानां बन्धो न । कुतः ? तीर्थकरत्वेन सम्यक्त्वेन च सह विरोधात् । तदुक्तम्-- "न दुर्भगमनादेयं दुःस्वरं याति बन्धताम् । सम्यक्त्व-तीर्थकृत्वाभ्यां सह बन्धविरोधतः ॥२६॥ इति सुभग-सुस्वराऽऽदेयानामेवात्र बन्धः। तत्र त्रीणि युगलानि २।२।२। अन्योन्यगुणिता भङ्गा विकल्पा अष्टौ । ____ यहाँपर दुर्भग, दुःस्वर और अनादेय, इन तीन प्रकृतियोंका तीर्थङ्कर प्रकृति और सम्यक्त्वके साथ विरोध होनेसे बन्ध नहीं होता है; किन्तु सुभग, सुस्वर और आदेयका ही बन्ध होता है । इसलिए शेष तीन युगलोंके परस्पर गुणित करनेपर (२x२x२=) = भंग होते हैं। जह तीसं तह चेव य उणतीसं तु जाण पढमा दु । तित्थयरं वजित्ता अविरदसम्मो दु बंधेई ॥२८६।। बं० २६ । एत्थ अह भंगा = पुणरुत्ता । यथा येन प्रकारेण इदं त्रिंशत्कं बन्धस्थानमुनं, तथैव प्रकारेण प्रथममेकोनत्रिंशत्कं स्थानं २६ जानीहि हे भव्य, त्वं मन्यस्त्र । किं कृत्वा ? तीर्थकरत्वं वर्जयित्वा । तीर्थकरत्वं विना एकोनत्रिंशत्कं नामप्रकृतिस्थानं २६ अविरतसम्यग्दृष्टिीवो देवो नारको वा बध्नाति ॥२८॥ अत्राष्टौ भङ्गाः ८ पुनरुक्ताः । जिस प्रकार तीस प्रकृतिक बन्धस्थान बतलाया गया है, उसी प्रकार प्रथम उनतीस प्रकृतिक स्थान भी जानना चाहिए । इसमें केवल तीर्थङ्कर प्रकृतिको छोड़ देते हैं। इस स्थानका भी अविरत सम्यग्दृष्टि देव या नारकी जीव बन्ध करता है ॥२८॥ यहाँपर उपर्युक्त ८ भंग होते हैं, जो कि पुनरुक्त हैं । 'जह पढमं उणतीसं तह चेव य विदियउणतीसं तु । णवरिविसेसो सुस्सर-सुभगादेज जुयलाणमेकयरं ॥२६॥ हुंडमसंपत्तं पि य वजिय सेसाणमेक्कयरं च । विहायगइजुयलमेक्कयरं सासणसामा दु बंधंति ॥२६॥ यथा येन प्रकारेण प्रथममेकोनत्रिंशत्कं स्थानमुक्तं तथैव प्रकारेण द्वितीयमेकोनत्रिंशत्कं स्थानं २६ सास्वादनसम्यग्दृष्टयो बध्नन्ति । नवरि किञ्चिद्विशेषः । को विशेषः १ सुस्वरदुःस्वर-सुभगदुर्भगाऽऽदेयाऽना 1. ४, 'सुभगसुस्वरा' इत्यादिगद्यभागः (पृ० १२४) । 2. सं० पञ्चसं० ४, १६७। 3. ४, १६८ । 4.४, १७१ । १. पट्खं० जीव० चू० स्थान० सू० ८७ । २. षटखं० जीव० चू० स्थान० सू० ८8-800 ब मु०। २७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy