SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ शतक २०५ तत्थ इमं छव्योसं तिरियदुगोराल तेज कम्मं च । एइंदिय वण्णच दूं अगुरुयलहुयचउक होइ हुंडं च ॥२७॥ आयावुजोयाणमेकयरं थावर बादरयं । पञ्जत्तं पत्तेयं थिराथिराणं च एक्कयरं ॥२७६॥ एक्कयरं च सुहासुह दुब्भग-जसजुयल एक्कयरं । णिमिणं अणादेज्जं चेव तहा मिच्छादिट्ठी दु बंधंति ॥२७७॥ मिथ्यादृष्टिदेवः पर्याप्तो भवनत्रय-सौधर्मद्वयजः एकेन्द्रियपर्याप्ततिर्यग्गतियुतमिदं [षडविंशतिक नामप्रकृ-] तिस्थानं बध्नाति । क्व? तत्र तिर्यग्गतौ। किं तत् ? [तियंग्गति-] तिर्यगत्यानुपूर्ये द्वे २ औदारिक-तैजस-कार्मणशरीरत्रिकं ३ [ एकेन्द्रियं ५ वर्णचतुष्कं ४ ] अगुरुलघूपधातपरघातोच्छ्रासचतुष्कं ४ हुण्डकसंस्थानं १ आतपोद्योतयोमध्ये एकतरं १ स्थावरं १ बादरं १ पर्याप्तं १ [प्रत्येकशरीरं १ स्थिरा-] स्थिरयोमध्ये एकतरं १ शुभाशुभयोर्मध्ये एकतरं १ दुभंगं १ यशोऽयशसोमध्ये एकतरं निर्माणं १ अ[ नादेयं १ चेति पड्वि-] शतिकं नामप्रकृतिस्थानं मिथ्यादृष्टिदेवो भवनत्रयजः सौधर्मद्वयजो बध्नाति २६ ॥२७५-२७७॥ . छब्बीस प्रकृतिक बन्धस्थानकी प्रकृतियाँ इस प्रकार हैं-तिर्यग्द्विक, औदारिकशरीर, तैजसशरीर, कार्मणशरीर, एकेन्द्रियजाति, वर्णचतुष्क, अगुरुलघुचतुष्क, हुंडकसंस्थान, आतप और उद्योतमेंसे कोई एक, स्थावर, बादर, पर्याप्त, प्रत्येकशरीर, स्थिर-अस्थिरमेंसे कोई एक, शुभ-अशुभमें से कोई एक, दुर्भग और यशस्कीर्त्तियुगलमेंसे कोई एक, निर्माण और अनादेय इन छब्बीस प्रकृतियों को एकेन्द्रियों में उत्पन्न होनेवाले मिथ्यादृष्टि देव बाँधते हैं ॥२७५-२७७।। "तह (एत्थ) एइंदिरासु अंगोवंगं णस्थि, अटुंगाभावादो। संठाणमवि एयमेव हुंडं। अदो भायावुजोव-थिराथिर-सुहासुह-जसाजसजुयलाणि २।२।२।२ अण्णोणगुणिया भंगा १६ । तथात्र एकेन्द्रियाणां अङ्गोपाङ्ग [नास्ति, तेषामष्टाङ्गा-] भावात् । संस्थानमप्येकमेव हुण्डकम् । अतः कारणादातपोद्योत-स्थिरास्थिर-शुभाशुभ-यशोऽयशोयु- [गलानि २।२।२।२। अन्योन्य-] गुणिताः पतिशतेर्भङ्गा विकल्पा: १६ भवन्ति । __यहाँ पर एकेन्द्रियोंमें अंगोपांग नाभकर्मका उदय नहीं होता है, क्योंकि उनके हस्त, पाद आदि आठ अंगोंका अभाव है। उनके संस्थान भी एक हुंडक ही होता है। अतः आतप-उद्योत, स्थिर-अस्थिर, शुभ-अशुभ और यश कीर्ति-अयशःकीर्त्ति युगलोंको परस्पर गुणा करने पर (२x२x२x२ =१६) सोलह भंग होते हैं । 'जह छन्वीसं ठाणं तह चेव य होइ पढसपणुवीसं । णवरि विसेसो जाणे उज्जोवादावरहियं तु ॥२७॥ बायर सुहुमेक्कयरं साहारण पत्तेयं च एकयरं । संजुत्तं तह चेव य मिच्छादिट्ठी दु बंधंति ॥२७६॥ 1. सं० पञ्चसं० ४, १५२-१५५ । 2. ४, 'अत्राष्टाङ्गाभावा' इत्यादिगद्यभागः (पृ० १२२-१२३)। 3.४, १५६ । १. पट्खं जीव० चू० स्थान० सू० ७६-७७ । २. पट्खं० जीव० चू० स्थान० सू० ७८-७६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy