SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ १८८ पञ्चसंग्रह ।।६।६।६।६।६ अपुव्वपढमसत्तममागे ६ । अपुब्वविदियसत्तमभागप्पहुई जाव सुहुमंता ४ । मि० १ सा. ६ मि० ६ अ. ६ दे० ६ प्र.६। अपूर्वकरणस्य प्रथमभागे ६। अपूर्वकरणस्य द्वितीयादिसप्तभागप्रभृतिसूचमान्ताः ४।। इनकी अंकसंदृष्टि इस प्रकार हैगुणस्थान-१ २ ३ ४ ५ ६ ७ ८ प्रथम भाग ८ द्वितीयादिभाग ६ १० बन्धस्थान-६ ६ ६ ६ ६ ६ ६ ६ ४ ४४ अब मोहकर्मके बन्धस्थान और भुजाकारादिका निरूपण करते हैं दस बंधट्टाणाणि मोहस्स हवंति वीस भुजयारा । एयारप्पयराणि य अवट्ठिया होंति तेत्तीसा ॥२४६॥ अथ मोहनीयस्य स्थानादिसमुल्कीनं-मोहनीयस्य कर्मणो बन्धस्थानानि दश भवन्ति १०। किं स्थानम् ? एकस्य जीवस्य एकस्मिन् समये सम्भवतीनां प्रकृतीनां समूहः। तत्स्थानसमुत्कीर्तनम् । मोहनीयस्य विंशतिः भुजाकारबन्धाः २० । अल्पतरबन्धा एकादश ११ अवस्थितबन्धात्रयस्त्रिंशत् ३३ भवन्ति ॥२४६॥ मोहकर्मके बन्धस्थान दश होते हैं। तथा भुजाकार बीस, अल्पतर ग्यारह और अवस्थित बन्ध तेतीस होते हैं ॥२४६॥ अब मोहके दश बन्धस्थानो को बतलाते हैं बावीसमेकवीसं सत्तारस तेरसेव णव पंच। चउ तिय दुयं च एक्कं बंधट्ठाणाणि मोहस्स' ॥२४७॥ २२॥२१॥१७॥१३॥९॥५॥४॥३॥२॥१॥ दश बन्धस्थानानि कानि चेदाऽऽह-मोहस्य बन्धस्थानानि द्वाविंशतिक एकविंशतिक सप्तदशकं त्रयोदशकं नवकं पञ्चकं चतुष्कं त्रिकं द्विकं एककं चेति दश १० । मिथ्याष्टो द्वाविंशतिकं २२ सास्वादने विंशतिकं २१ मिश्रासंयतयोः सप्तदशकं १७ देशसंयते त्रयोदशकं १३ प्रमत्तेप्रमत्तेपूर्वकरणे च प्रत्येक नवकं १ अनिवृत्तिकरणे पञ्चकं ५ चतुष्कं ४ त्रिकं ३ द्विकं २ एककं १ च ॥२४७॥ बाईस, इक्कीस, सत्तरह, तेरह, नौ, पाँच, चार, तीन, दो और एक प्रकृतिरूप मोहके दश बन्धस्थान होते हैं ॥२४॥ इनकी अंकसंदृष्टि इस प्रकार है-२२, २१, १७, १३, ६, ५, ४, ३, २, १। अब उक्त बन्धस्थानोंकी प्रकृतियोंका निर्देश करते हुए उनके गुणस्थानादिका निरूपण करते हैं मिच्छम्मि य वावीरता मिच्छा सोलस कसाय वेओ य । हस्साइजुयलेकणिंदा भएण' विदिए दुमिच्छ-संदूणा ॥२४॥ मिथ्यादृष्टौ मिथ्यात्वं षोडश कषायाः १६ वेदानां त्रयाणां मध्ये एकतरवेदः१ हास्यरतियुग्माऽरतिशोकयुग्मयोर्मध्ये एकतरयुग्मं २ निन्दाभयेन सहितं युग्मं २ इति मिलिते द्वाविंशतिकं स्थानं मिथ्यादृष्टिबध्नाति । ११६१२२ मीलिताः २२ । 'विदिए दुमिच्छ-संदणा' इति सासादने द्वितीये मिथ्यात्वेन रहितमेकविंशतिकम् । षण्ढोना पण्ढस्य मिथ्यात्वे व्युच्छेदः । स्त्री-पुंवेदयोर्मध्ये एकतरवेदः ॥२४॥ 1. सं० पञ्चसं० 'अपूर्व प्रथम' इत्यादि गद्यभागः। (पृ. ११७)। 2. ४, ११८। 3. ४, ११६ । १. गो. क. ४६३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy