SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ शतक इत्यप्र ४।३।२। एए अण्णोण्णगुणिए भंगा २१६ . ४।३।२।२।६, ,, मज्झिम , ४३२ ४॥३॥२१६ ,, ,, उक्कस्स ,, २१६ भवंति । सब्वे भंगा (२१६+ ४३२ + २१६) = ८६४ - अप्पमत्तापुव्वसंजदाणं भंगा समत्ता । संज्वलनैकतरः १ वेदैकतरः १ हास्यादियुग्मैकतरं २ नवयोगानां मध्ये एकतमयोगः ॥१२।१ एकीकृताः ५ प्रत्ययाः। एतेषां भङ्गाः ४।३।२।। एते परस्परं गुणिताः २१६ जघन्यप्रत्ययभङ्गाः स्युः । १।१२।११ एकीकृताः ६ प्रत्ययाः । एतेषां भङ्गाः ५३.२।२।। एते अन्योन्यगुणिता मध्यमप्रत्ययभङ्गाः ४३२ भवन्ति । १।१२।२।१ एकीकृताः ७ । एतेषां भङ्गाः ४।३।२।। एते अन्योन्यगुणिता: उत्कृष्टभङ्गाः २१६ भवन्ति । सर्वे जघन्याद्यकीकृताः ८६४ स्युः । अप्रमत्तस्य प्रत्ययभङ्गाः ८६४ । अपूर्वकरणस्य प्रत्ययभङ्गाः ८६४ । पूर्वकरणयोः प्रत्ययभङ्गाः समाप्ताः । उक्त दोनों गुणस्थानोंके भंग इस प्रकार हैं(१) जघन्य भंग-४।३।२।६ इनका परस्पर गुणा करने पर २१६ भंग होते हैं। (२) मध्यम भंग-४।३।२।२।६ इनका परस्पर गुणा करने पर ४३२ भंग होते हैं। (३) उत्कृष्ट भंग-४।३।२।६ इनका परस्पर गुणा करने पर २१६ भंग होते हैं। इस प्रकार उक्त सर्व भङ्गोंका जोड़ ८६४ होता है। अप्रमत्तसंयत और अपूर्वकरण गुणस्थानके भङ्गोंका विवरण समाप्त हुआ। अब नवे अनिवृत्तिकरण गुणस्थानके बन्ध-प्रत्यय और उनके भंगोंका निरूपण करते हैं संजलण-तिवेदाणं णवजोगाणं च होइ एयदरं । संदणदुवेदाणं एयदरं पुरिसवेदो य ॥२०१॥ १११११ एए मिलिया ३ । अनिवृत्तिकरणे प्रत्ययभेदान् गाथाद्वयेनाऽऽह-['संजलणतिवेदाणं' इत्यादि । ] अनिवृत्तिकरणस्य सवेदस्य प्रथमे भागे चतुर्णा संज्वलनकषायाणां मध्ये एकतरकषायोदयः प्रत्ययः ।। त्रयाणां वेदानां मध्ये एकतरवेदोदयः १ । नवानां योगानां मध्ये एकतरयोगोदयः ११।। एकीकृताः प्रत्ययाः: नवें गुणस्थानके सवेद भागमें चारों संज्वलन, तीनों वेद और नव योग, इनमेंसे कोई एक-एक, इस प्रकार तीन बन्ध-प्रत्यय होते हैं। अथवा नपुंसक वेदको छोड़कर शेष दो वेदोंमेंसे कोई एक वेद, अथवा केवल पुरुषवेद होता है ।।२०१॥ इनकी अंकसंदृष्टि इस प्रकार है-१+१+१=३ एदेसिं च भंगा-४।३।६ एए उकस्सभंगा अवंति १०८ । ४२।६ ,, , , ७२ । ४१६ ,, , , ३६ । ___ एतेषां भङ्गाः ४।३।। परस्परं गुणिताः १०८। एते उत्कृष्टप्रत्ययभङ्गाः प्रथमे भागे भवन्ति । तद्वितीयभागे षण्ढवेदोनयोः स्त्री-पुंवेदयोर्मध्ये एकतरोदयः १ । १1१1१ एकीकृताः ३ । एतेषां भङ्गाः ४।२। अन्योन्यगुणिताः ७२ । एते उत्कृष्टभङ्गाः अनिवृत्तिकरणस्य द्वितीयभागे स्युः । तत्ततीयभागे पुंवेदोदय एक एव । १।१।१ एकीकृताः ३ । एतेषां भङ्गाः ४।१।६ परस्परगुणिताः ३६ उत्कृष्टभङ्गाः स्युः । 1. सं० पञ्चसं०४,६६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy