SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १४ पञ्चसंग्रह जे पच्चया वियप्पा मिस्से भणिया पडुच्च दसजोगं । ते चेव य अजईए अपुण्णजोगाहिया णेया ॥१७७|| अथाऽसंयतसम्यग्दृष्टौ नवादि-षोडशान्तप्रत्ययानां भंगानाह-दशयोगान् प्रतीत्य मनो-वचनाष्टकौदारिक-व क्रियिकद्वययोगान् स्वीकृत्याऽऽश्रित्य ये प्रत्यय-विकल्पाः मिश्रगुणस्थाने भणिताः, त एव मिश्रोक्तदशयोगाऽऽश्रिताः प्रत्यय-विकल्पाः । तेषु औदारिकमिश्र-क्रियिकमिश्रकामणेषु अपूर्णयोगेषु या विकल्पाः सम्भवन्ति, तैः अपूर्णयोगोक्तरधिकाः असंयते अविरतसम्यग्दृष्टौ ज्ञेयाः। असंयते मिश्रोक्ताः प्रत्ययविकल्पाः तथा मिश्रयोगत्रिकोक्ताः प्रत्ययविकल्पाश्च भवन्तीत्यर्थः ॥१७७॥ मिश्रगुणस्थानमें दशयोगोंकी अपेक्षा जो बन्ध-प्रत्यय और विकल्प अर्थात् भङ्ग कहे हैं, असंयतगुणस्थानमें अपर्याप्तकाल-सम्बन्धी औदारिकमिश्र, वैक्रियिकमिश्र और कार्मणकाययोगसे अधिक वे ही बन्ध-प्रत्यय और भंग जानना चाहिए ॥१७७॥ विशेषार्थ-मिश्रगुणस्थानमें अपर्याप्तकाल-सम्बन्धी तीनों अपर्याप्त योग नहीं थे, केवल दश योगोंसे ही बन्ध होता था, किन्तु असंयतगुणस्थानमें अपर्याप्तकालमें देव और नारकियोंकी अपेक्षा वैक्रियिकमिश्र और कार्मणकाययोग, तथा बद्धायुष्क तिर्यश्च और मनुष्योंकी अपेक्षा औदारिकमिश्रकाययोग सम्भव है, अतएव दशवे स्थानपर तेरह योगोंसे बन्ध होता है। इस कारण भंग-संख्या भी योग-गुणकारके बढ़ जानेसे बढ़ जाती है। ओरालमिस्सजोगं पडुच्च पुरिसो तहा भवे एको । वेउव्वमिस्सकम्मे पडुच्च इत्थी ण होइ त्ति ॥१७॥ सम्माइट्ठी णिर-तिरि-जोइस-वण-भवण-इत्थि-संढेसु । जीवो वद्धाऊयं मोत्तु णो उववञ्जइ त्ति वयणाओ॥१७६।। असंयते औदारिकमिश्रकाययोगं प्रतीत्याऽऽश्रित्य एकः पुंवेदो भवेत् , औदारिकमिश्रयोगे पुमानेवेति। कतः १ पूर्व तिर्यगायर्मनुष्यायुर्वा बद्ध्वा पश्चात्सम्यग्दृष्टिर्जातः मृत्वा भोगभूमौ तिर्यग्जीवो मनुष्यो वा जायते । तदा औदारिकमिश्रपुंवेद एव, न तु नपुंसक-स्त्रीवेदी भवतः । अथवा सस्यश्ववान् देवो नारको वा मत्वा कर्मभूमौ मानुष्याः गर्भ उत्पद्यते, तदा औदारिकमिश्रे पुंवेदः । वक्रियिकमिश्रं कार्मणयोगं च प्रतीत्याऽऽश्रित्य स्त्रीवेदोऽसंयते न भवति, सम्यादृष्टिमृत्वा देवेषु उत्पद्यते, तथा वैक्रियिकमिश्रे कार्मणकाले पवेद एव । तथा प्रथमनरके उत्पद्यते, तदा नपुसकवेद एव; न तु स्त्रीवेदः। वक्रियिकमिश्र-कार्मणयोः स्त्री नेति ॥१७॥ कुतः इति चेत् सम्यग्दृष्टिर्जीवः नारक-तिर्यग्ज्योतिष-वानव्यन्तर-भवनवासि-स्त्री-पण्ढेषु नोत्पद्यते. बद्धाऽऽयुकं मुक्त्वा । कथम् ? पूर्व नरकायुर्बद्धं पश्चाद् वेदको वा क्षायिकसम्यग्दष्टिा जातः, असौ मृत्वा प्रथमधर्मानरके उत्पद्यते । अथवा तिर्यगायुर्मनुष्याऽऽयुर्वा बद्ध्वा पश्चात् सम्यग्दृष्टिर्जातः, स मृत्वा भोगभूमौ तिर्यग मनुष्यो वा जायते । अन्यथा सम्यग्दृष्टिनरकेषु तियक्षु नपुसकेषु च नोस्पद्यते । भवन त्रिकेषु स्त्रीषु च सर्वथा नोत्पद्यते इति वचनात् । उक्तञ्च तथा योगे वैक्रियिके मिश्रे कार्मणे च सुधाशिषु । पुंवेद षण्डवेदश्च श्वभ्रे बद्धायुषः पुनः ॥२३॥ तिर्यवौदारिके मिश्रे पूर्वबद्धायुषो मृतः । मनुष्येषु च पुंवेदः सम्यक्त्वालन्कृतात्मनः ॥२४॥ १. सं० पञ्चसं. ४, ५१-६०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy