SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ शतक १४१ सोलह , , , १४५६२ सत्तरह , , , १८२४ सासादनसम्यग्दृष्टिके सर्वबन्ध-प्रत्ययोंके भङ्गोंका जोड़ ४५६६४८ होता है। ___ इस प्रकार सासादनगुणस्थानके भङ्गोंका विवरण समाप्त हुआ । सम्यग्मिथ्यादृष्टिके आगे बतलाये जानेवाले नौ बन्ध-प्रत्यय का० भ० सम्बन्धी भङ्गोंको निकालनेके लिए बीजभूत कूटकी रचना इस : प्रकार है इंदियमेओ काओ कोहाई तिण्णि एयवेदो य। हस्साइजुयलमेयं जोगो णव होति। पचया मिस्से ॥१५॥ ११।३।१२।१। एदे मिलिया है। अथ मिश्रगुणस्थाने जघन्यनवक-मध्यमदशकाद्यत्कृष्टपोडशपर्यन्तं प्रत्ययभेदान् गाथाऽष्टादशकेन प्राह-[ 'इंदियमेओ काओ' इत्यादि । ] षण्णामिन्द्रियाणां मध्ये एकतमेन्द्रियाऽसंयमप्रत्ययः । षण्णां कायानां एकतमकाय विराधकाऽसंयमप्रत्ययः १। मिश्रे अनन्तानुबन्धिनामुदयाऽभावात् अप्रत्याख्यानाऽऽदीनां कषायाणां मध्ये अन्यतमक्रोधादयस्त्रयः प्रत्ययाः ३ । त्रिवेदानां एकतमवेदः१ । हास्य-रतियुग्माडरति-शोकयुग्मयोमध्ये एकतमयुग्मम् २। मिश्रे आहारकद्विक-मिश्नत्रिकयोगाऽभावात् दशानां योगानां मध्ये एकतमयोगप्रत्ययः । । एवं मिश्रे नव प्रत्ययाः ६ भवन्ति । १।१।३।१२।१ एकीकृताः १ प्रत्ययाः ॥१५॥ मिश्रगुणस्थानमें इन्द्रिय एक, काय एक, अनन्तानुबन्धीके विना अत्याख्यानावरण, प्रत्याख्यानावरण और संज्वलन-सम्बन्धी क्रोधादि कषाय तीन, वेद एक, हास्यादि युगल एक, और योग एक; ये नौ बन्ध-प्रत्यय होते हैं ॥१५॥ इनकी अंकसंदृष्टि इस प्रकार है-१+१+३+१+२+१=६ । एदेसि च भंगा-६।६।४।३।२।१० एए अण्णोण्णगुणिया = ८६४० इन्द्रियषट्क ६ कायषटक ६ कषायचतुष्क ४ वेदत्रय ३ हास्यादियुग्म २ मनो-वचनौदारिकवैक्रियिकयोगाः दश १०। भङ्गाः ६।६।४।३।२।१० परस्परेण गुणिताः ८६४० नवप्रत्ययानामुत्तरोत्तरविकल्पा भवन्ति । एवं सर्वत्राने कर्तव्यम् । इनके ६।६।४।३।२।१० परस्पर गुणा करने पर नौ वन्ध-प्रत्यय-सम्बन्धी ८६४० भङ्ग होते हैं । सम्यग्मिथ्यादृष्टिके आगे बतलाने जानेवाले दश बन्ध-प्रत्यय- का. भ. सम्बन्धी भंगोंको निकालनेके लिए बीजभूत कूटकी रचना इस २ । प्रकार है इंदिय दोण्णि य काया कोहाई तिण्णि एयवेदो य । हस्सादिजुयलमेयं जोगो दस पच्चया मिस्से ॥१६॥ १२।३।१।२।१ । एदे मिलिया १० । ११२।३।१२।१ एकीकृताः १०। एतेषां भङ्गाः ६।१५।४।३१।१०। परस्परेण गणिता: २१६०० ॥१६॥ अथवा मिश्रगुणस्थानमें इन्द्रिय एक, काय दो, क्रोधादि कषाय तीन, वेद एक, हास्यादि युगल एक, और योग एक, ये दश बन्ध-प्रत्यय होते हैं ॥१६०॥ इनकी अंकसंदृष्टि इस प्रकार है--१+२+३+१+२+१=१० । +ब होइ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy