SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १३८ पञ्चसंग्रह १५४|| सासादनसम्यग्दृष्टिके आगे बतलाये जानेवाले पन्द्रह का० अन० भ० बन्ध-प्रत्यय-सम्बन्धी भङ्गोको निकालनेके लिए बीजभूत कूटका रचना इस प्रकार है इंदिय छक्क य काया कोहाइचउक्क एयवेदो य। हस्साइजुयलमेयं जोगो पण्णरस पच्चया सादे ॥१५३।। ११६।४।१२।१ पदे मिलिया १५। ११६।४।१२।१ एकीकृताः १५ प्रत्ययाः । एतेषां भङ्गाः ६।१।४।३।२।१२। वै मि०६। १२।२।। एते अन्योन्यगणिताः १७२८।१६। ॥१५३॥ __ अथवा सासादनगुणस्थानमें इन्द्रियमें एक, काय छह, क्रोधादि कषाय चार, वेद एक, हास्यादि युगल एक और योग एक; ये पन्द्रह बन्ध-प्रत्यय होते हैं ॥१५३॥ इनकी अंकसंदृष्टि इस प्रकार है-१+६+४+१+२+१=१५ । इंदिय पंचय काया कोहाइचउक्क एयवेदो य । हस्सादिजुयलमेयं भयजुय एयं च जोगो य ॥१५४॥ १५।४।२11 एदे मिलिया १५ । 5।५।४।१।२।१।१ एकीकृताः १५ प्रत्ययाः। एतेषां भङ्गाः ६।६।४।३।२।२।१२। वै० मि० ६।६।४।२। २।२१। एते परस्परेण गणिताः २०७३६ । ११५२ ॥१५॥ अथवा इन्द्रिय एक, काय पाँच, क्रोधादि कषाय चार, वेद एक, हास्यादि युगल एक, भयदिकमें से एक और योग एक; ये पन्द्रह बन्ध-प्रत्यय होते है। इनकी अंकसंदृष्टि इस प्रकार है--१+५+४+१+२+१+१=१५ । इंदिय चउरो काया कोहाइचउक्क एयवेदो य । हस्साइदुयं एयं भयजुयलं एगजोगो य ॥१५॥ १४ ।२। एदे मिलिया १५ । १।४।४।१।२।२।। एकीकृताः १५ प्रत्ययाः। एतेषां भङ्गाः ६।१५।४।३।२।२।१२। वै० मि० ६।१५।४।२।२। एते परस्परेण गुणिताः २५६२० । १४४० ॥१५५॥ अथवा इन्द्रिय एक, काय चार, क्रोधादि कषाय चार, वेद एक, हास्यादि युगल एक, भययुगल और योग एक; ये पन्द्रह बन्ध-प्रत्यय होते हैं ॥१५॥ इनकी अकसदृष्टि इस प्रकार है--१+४+४+१+२+२+१=१५। एदेसि च भंगा-६।१।४।३।२।१२ एए अण्णोण्णगुणिदा = १७२८ ६।१४॥२॥२॥ एए अण्णोण्णगुणिदा -१६ ६।६।४।३।२।२।१२ एए अण्णोषणगुणिदा = २०७३६ ६।६।४ ।२।१ एए अण्णोष्णगुणिदा = ११५२ ६।१५।४।३।२।१२ एए अण्णोण्णगुणिदा =२५१२० ६।१५।४।२।२।१ एए अण्णोण्णगुणिदा = १४४० एए सव्वे मेलिए -५१०७२ एते सर्वे षड् राशयो मीलिताः ५१०७२ । इति पञ्चदशप्रत्ययानामुत्तरोत्तरप्रत्ययविकल्पा: कथिताः । पन्द्रह बन्ध-प्रत्यय-सम्बन्धी इन तीनों प्रकारोंके उक्त दोनों विवक्षाओंसे भङ्ग इस प्रकार उत्पन्न होते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy