SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ शतक मिच्छिदिय छक्काया कोहाइचउक्क एयवेदो य । हस्साइदुयं एयं भयजुयलं अट्ठरस जोगो ॥१३६।। १११।६।४।१।२।२।१ एदे मिलिया १८ । अथाष्टादशोत्कृष्टभेदे कायषटकविराधनादिभेदमाह-११।६।४।१।२।२१ एकीकृताः १८ प्रत्ययाः । पञ्चानां मिथ्यात्वानां मध्ये एकतममिथ्यात्वप्रत्ययः। षण्णामिन्द्रियाणामेकतमेन षटकायविराधने सप्ताऽसंयमप्रत्ययाः ११६ । चतुर्णा कपायाणां मध्ये एकतमचतुष्कोदये चत्वारः प्रत्ययाः ४ । वेदानां त्रयाणां मध्ये एकतरो वेदः १ । हास्य-रतियुगलाऽरति-शोकयुगलयोमध्ये एकतरयुगलं २ । भय-जुगप्ताद्वयं २ । आहारकद्वयं विना त्रयोदशानां योगानामेकतमो योगः १ । एवमेतेऽष्टादशोत्कृष्टप्रत्ययाः १८। मिथ्यात्वपञ्चके ५ न्द्रियपट कै ६ ककाय १ कपायचतुष्क ४ वेदत्रय ३ हास्यादियुग्मद्वय २ योगत्रयोदशक १३ भंगाः ५।६।११।३।२।१1१1१३ परस्परेण गणिताः ६३६० अष्टादशोत्कृष्ट प्रत्ययानां विकल्पाः स्युः ॥१३॥ __ अथवा मिथ्यात्व गुणस्थानमें मिथ्यात्व एक, इन्द्रिय एक, काय छह, क्रोधादि कषाय चार, वेद एक, हाम्यादि युगल एक, भययुगल और योग एक; इस प्रकार अट्ठारह बन्ध-प्रत्यय होते हैं ।।१३।। इनकी अंकसंदृष्टि इस प्रकार है-१+१+६+४+१+२+२+१=१८ । एदेसि च भंगा-- ५।६।१।४।३।२।१३ । एते मिलिया १३६० । मिच्छाइटिस्स भंगा ४१७३१२० । मिच्छत्तगुणहाणस्स पच्चयभंगा समत्ता । मिथ्यात्वगुणस्थाने दशैकादशाधऽष्टादशानां जघन्य-मध्यमोत्कृष्टानां प्रत्ययानां सर्वे भंगा उत्तरविकल्पा एकीकृताः विंशत्यकशतत्रिसप्ततिसहस्रकचत्वारिंशल्लक्षसंख्योपेता: ४१७३१२० मिध्यादृष्टिषु भवन्ति । इति मिथ्यात्वस्य भंगाः समाप्ताः । अट्ठारह बन्ध-प्रत्यय-सम्बन्धी भङ्ग५४६४१४४४३४२४१३-६३६० इस प्रकार मिथ्यादृष्टि गुणस्थानमें दशसे लेकर अट्ठारह बन्ध-प्रत्ययों तकके सर्व भङ्गोंका प्रमाण ४१७३१२० होता है । जिसका विवरण इस प्रकार हैदश बन्ध-प्रत्यय-सम्बन्धी भङ्ग ४३२०० ग्यारह " २५०५६० ६५५६२० १०२८१६० १०५८४०० पन्द्रह " ७२५७६० सोलह , ३१६६८० सत्तरह , ८२०८० अट्ठारह " ६३६० मिथ्याष्टिके सर्व बन्ध-प्रत्ययोंके भङ्गोंका जोड़ ४१७३१२० इस प्रकार मिथ्यात्व गुणस्थानके बन्ध-प्रत्यय सम्बन्धी सर्व भंग समाप्त हुए । बारह तेरह चौदह " " " १. सं. पञ्चसं० ४, पृ० १५ 'पञ्चानां मिथ्यात्वानां' इत्यादि गद्यभागः शब्दशः समानः । २.सं० पञ्चसं० ४, पृ० ९६ 'मिथ्यावपंचके' इत्यादि गद्यभागः शब्दशस्तुल्यः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy