SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ शतक मिच्छत्तक्खदुकाया कोहाई तिष्णि एयवेदो य । हस्सा दुयं एयं भयदुय एयं च जोगो य ॥११०॥ |१।१।२।३।१।२।१।१ । एते मिलिया १२ । |१।१२।३।१।२।१।१ एते मिलिताः १२ । एतेषां भङ्गाः ५|६|१५|४।३।२।२।१० परस्परं हताः Jain Education International २१६००० ॥ ११० ॥ अथवा मिथ्यात्व एक, इन्द्रिय एक, काय दो, क्रोधादि कषाय तीन, वेद एक, हास्यादि युगल एक, भयद्विक में से एक और योग एक; इस प्रकार बारह बन्धप्रत्यय होते हैं ॥ ११०॥ इनकी अंकसंदृष्टि इस प्रकार है - १ + १+२+३+१+२+ १ + १ = १२ । मिच्छत्तक्खं काओ कोहाड़चक्क एयवेदो य । सादियं एयं भयदुय एयं च जोगो य ॥ १११ ॥ |१|१|१|४|१|२|१|१ | एदे मिलिया १२ । १।१।१।२।१।२।१।१ एते पिण्डीकृताः १२ । एतेषां विकल्पाः ५|६|६| ४ | ३ |२| २|१३ परस्परेण गुणिताः ११२३२० ॥ १११॥ अथवा मिथ्यात्व एक, इन्द्रिय एक, काय एक, क्रोधादि कषाय चार, वेद एक, हास्यादि युगल एक, भयद्विकमें से एक, और योग एक; इस प्रकार बारह बन्धप्रत्यय होते हैं ॥ १११ ॥ इसकी अंकसंदृष्टि इस प्रकार है - १+१+१+४+१+२+१+१=१२ । मिच्छत्तक्खं काओ कोहाई तिष्णि एयवेदो य । हस्सा दिदुयं एयं भयजुयलं एयजोगो य ॥ ११२ ॥ १।।।१।३।१।२।२।१ । एदे मिलिया १२ । १।१।१।३।१।२।२।१ एते मिलिताः १२ । एतेषां भङ्गाः ५|६|६|४|३|२२|० परस्परेण गुणिताः ४३२०० ॥ १५२ ॥ अथवा मिथ्यात्व एक, इन्द्रिय एक, काय एक, क्रोधादि कषाय तीन, वेद एक, हास्यादि युगल एक, भययुगल एक और योग एक; इस प्रकार बारह बन्धप्रत्यय होते हैं ॥ ११२ ॥ इनकी अंकसंदृष्टि इस प्रकार है - १+१+१+३+१+२+२+१=१२। एदेसिं च भंगा - ५/६/२०|४|३|२|१० । एदे अष्णोष्णगुणिदा = १४४००० ए: अण्णोष्णगुणिदा = १४०४०० एदे अण्णोण्णगुणिदा = २१६००० एदे अगोष्णगुणिदा: = ११२३२० एदे अण्णोष्णगुणिदा : ५|६|१५|४|३|२| १३ | = ४३२०० = ६५५६२० १२१ ५/६/१५/४/३।२।२।१० | ५|३|६|४|३|२/२/१३ | ५/६|६|४|३|२।२।१० । एए पंच वि मिलिया मज्झिमभंगा एते पञ्च राशयः एकीकृता मिथ्यात्रे मध्यमद्वादशप्रत्ययानां उत्तरोत्तरमध्यमभङ्गाः ६५५६२० भवन्ति । सुगमत्वात् वारं वारं वृत्तिविस्तरो न कृतोऽस्ति । इन उपर्युक्त बारह् बन्धप्रत्ययोंके पाँचों प्रकारोंके भङ्ग इस प्रकार होते हैं प्रथम प्रकार—५|६|२०|| ४ | ३ |२| १० इनका परस्पर गुणा करनेपर १४४००० भङ्ग होते हैं । द्वितीय प्रकार—५|६|१५|४ | ३ |२| १३ इनका परस्पर गुणा करनेपर १४०४०० भङ्ग होते हैं । तृतीय प्रकार – ५|६|१५| ४ | ३ |२२|१० इनका परस्पर गुणा करनेपर २१६००० भङ्ग होते हैं । १६ For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy