SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ शतक ११. 'मिच्छत्तक्खं काओ कोहाई तिण्णि वेद एगो य । हस्साइजुयलमेयं जोगो दस होंति हेऊ* ते ॥१०४॥ ११।१।३।१।२।। मिलिया १० ।। यः सम्यश्वात्पतितो मिथ्यात्वं प्राप्तस्तस्याऽनन्तानुबन्धिनां आवलिकामात्रकालं उदयो नास्ति, अन्तर्मुहूतकाले मरणमपि नास्तीति तदाह--[ 'भावलियमेत्तकालं' इत्यादि ] दर्शनात् अनन्तानुबन्धिविसंयोजितवेदकसम्यक्त्वात् मिथ्यास्वकर्मोदयान्मिथ्यारष्टिगुणस्थानं प्राप्त सति आवलिमात्रकालं भावलिपर्यन्तं अनन्तानुबन्धिनां उदयो नास्ति । अन्तर्मुहूर्त यावत्, तावन्मरणं नास्ति । तावत्कालं सम्यक्त्वप्राप्तिनास्ति ॥१०॥ तथा चोक्तम् अण संजोजिदसम्मे मिच्छं पत्ते ण आवलि त्ति अणं । उवसम खविये सम्म ण हि तत्थ वि चारि ठाणाणि ॥१२॥ अणसंजोजिद मिच्छे मुहुत्त-अंतो त्ति णत्थि भरणं तु ॥१३॥ इति कालमावलिकामानं पाकोऽनन्तानुबन्धिनाम् । जन्तोरस्ति न सम्यक्त्वं हित्वा मिथ्यात्वयायिनः ।।१४।। सम्यक्त्वतो न मिथ्यात्वं प्रयातोऽन्तमुहूत्तकम् । मिथ्यात्वतो न सम्यक्त्वं शरीरी याति पञ्चताम् ॥१५॥ इति पञ्च [ मिथ्यात्वानि, पडिन्द्रियाणि, एक-द्वि-त्रि-चतुः-पञ्च-षट्कायवधान, चत्वारि क्रोधचतुष्काणि श्रीन् वेदान् , हास्ययुग्मारतियुग्मे आहारकद्वयं विना ] त्रयोदशयोगांश्च उपर्युपरि तिर्यग् रचयित्वा इदं कूटं कथ्यते--भय-जुगुप्सारहितं प्रथमं कूट १ । तदन्यतरयुतं द्वितीयं कूटं २। तद्वययुतं तृतीयं कूटं ३ । इति सामान्यकूटानि त्रीणि ३। अनन्तानुबन्ध्यूनानि कूटानि त्रीणि ३ । मिलित्वा मिथ्यादृष्टौ पट कूटानि ६ भवन्ति । अनन्तानबन्धि-रहितप्रथमे कटे-का० म० भ० मिथ्यात्व १ मिन्द्रियं १ कायः कषायैक्तमत्रयम् ३ । एको वेदो १ द्वियुग्मैकं २ दशयोगैककः १ परम ॥१६॥ मि० इं. का० कषा. वे. हा यो० मेलिताः पिण्डीकृताः दश १०। एते जघन्यहेतवः प्रत्ययानि मिथ्यारष्टौ भवन्ति १० । अत्र पञ्चानां मिथ्यात्वानां मध्ये एकतमस्योदयोऽस्तीत्येको मिथ्यात्वप्रत्ययः । षण्णामिन्द्रियाणामेकतमेन षण्णां कायानामेकतमविराधने कृते अतंयमप्रत्ययः १ । प्रथमचतुष्कहीनानां चतुर्णा कषायाणामेकतमत्रिकोदये त्रयः कषायप्रत्ययाः ३ । त्रयाणां वेदानामेकतमोदये एको देदप्रत्ययः । हास्य-रतियुग्माऽरतिशोकयुग्मयोरेकतरोदये द्वौ युग्मप्रत्ययौ २ । आहारकद्वय-मिश्रत्रयहीनानां दशानां योगानामेकतमोदयेन एको योगप्रत्ययः १ । एवमेते मिथ्यादृष्टेरेकस्मिन् समये जघन्यप्रत्ययाः दश १० ।। १०४।। सत्रयोदशयोगस्य सम्यग्दशनधारिणः ।। मिथ्यात्वमुपयातस्य शान्तानन्तानुबन्धिनः ॥१७॥ पाकोनावलिका यस्मादस्त्यनन्तानुबन्धिनाम् । ततोऽनन्तानुबन्ध्यूनकषायप्रत्ययत्रयम् ।।१८।। 1. सं. पञ्चसं० ४, ४७ । 2. ४,४८-४६ ।। १. गो. क० ४७८ । २. गो. क. ५६१ (पूर्वाध)। ३. सं० पञ्चसं० ४, ४१-४२ । ४. सं. पञ्चसं० ४, 'अत्र पंचानां' इत्यादि गद्यभागः शब्दशस्तुल्यः (पृ. १०)। द ते हेऊ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy