SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह प्रमत्तसंयत गुणस्थान होता है । औदारिकमिश्रकाययोग और कार्मणकाययोगमें मिथ्यात्व, सासादन, असंयत और सयोगकेवली ये चार-चार गुणस्थान होते हैं। वेदमार्गणाकी अपेक्षा तीनों वेदोंमें तथा कषायमार्गणाकी अपेक्षा क्रोधादि तीन कषायोंमें मिथ्यात्व आदि नौ गुणस्थान होते हैं । लोभकषायमें आदिके दश गुणस्थान होते हैं ॥५६-६२॥ पढमा दोऽण्णाणतिए णाणतिए गव दु अविरयाई । सत्त पमत्ताइ मणे केवलजुयलम्मि अंतिमा दोण्णि ॥६३॥ अज्ञानत्रिके कुमति कुश्रुत-विभङ्गज्ञानेषु प्रत्येकं मिथ्यात्वसासादनप्रथमद्वयं स्यात् । ज्ञानत्रिके मति-श्रुतावधिज्ञानेषु त्रिषु प्रत्येकं अविरतादीनि क्षीणकायान्तानि नव ६ स्युः । मनःपर्ययज्ञाने प्रमत्तादीनि क्षीणकषायान्तानि सप्त ७। केवलज्ञाने केवलदर्शने च सयोगायोगान्तिमद्वयं २ भवति ॥६३॥ ज्ञानमार्गणाकी अपेक्षा अज्ञानत्रिक अर्थात् कुमति, कुश्रुत और विभंगज्ञानवाले जीवोंके आदिके दो गुणस्थान होते हैं । ज्ञानत्रिक अर्थात् मति, श्रुत और अवधिज्ञानवाले जीवोंमें असंयतसम्यग्दृष्टिको आदि लेकर नौ गुणस्थान होते हैं। मनःपर्ययज्ञानवाले जीवोंके प्रमत्तसंयतको आदि लेकर सात गुणस्थान होते हैं । केवलयुगल अर्थात् केवलज्ञान और केवलदर्शनवाले जीवोंके अन्तिम दो गुणस्थान होते हैं ॥६३।। सामाइय-छेदेसुं पमत्तयाईणि होंति चत्तारि । जहखाए संताई सुहुमे देसम्मि सुहुम देसा य ॥६४॥ असंजमम्मि चउरो मिच्छाइ दुवालस हवंति । चक्खु अचक्खू य तहा परिहारे दो पमत्ताई ॥६॥ अजयाई खीणता ओहीदंसे हवंति णव चेव । किण्हाइतिए चउरो मिच्छाई तेर सुक्काए ॥६६॥ तेऊ पम्मासु तहा मिच्छाई अप्पमत्ता । खीणंता भव्वम्मि य अभव्वे मिच्छमेयं तु ॥६७॥ सामायिक-च्छेदोपस्थापनयोः प्रमत्ताधनिवृत्तिकरणान्तानि चत्वारि ४ भवन्ति । यथाख्याते उपशान्ताद्ययोगान्तानि चत्वारि ४ । सूचमसाम्परायसंयमे सूचमसाम्परायगुणस्थानमेकम् । देशसंयमे देशसंयम पञ्चमं गुणस्थानं भवति ॥६४॥ असंयमे मिथ्यागादीनि चत्वारि ४ । चक्षुरचक्षुदर्शनद्वये मिथ्यादृष्ट्याऽऽदीनि क्षीणकषायान्तानि द्वादश १२ । परिहारविशुद्धिसंयमे प्रमत्ताप्रमत्तद्वयं २ भवति ॥६५॥ अवधिदर्शने असंयतादीनि क्षीणकपायान्तानि नव १ भवन्ति । कृष्णादिनिके स्थावरकायमिथ्यादृष्ट्याऽऽद्यसंयतान्तानि [चत्वारि ४ ] भवन्ति । शुक्ललेश्यायां संज्ञिपर्याप्तमिथ्यादृष्ट्यादिसयोगान्तानि त्रयोदश गुणस्थानानि १३ भवन्ति ॥६६॥ तेजोलेश्यायां पद्मलेश्यायां च संझिमिथ्यारष्ट्याद्यप्रमत्तान्तानि गुणस्थानानि सप्त । भव्ये स्थावरकायमिथ्यादृष्ट्यादीनि क्षीणकषायान्तानि द्वादश १२ । सयोगायोगयो व्यव्यपदेशो नास्तीति । अभव्ये मिथ्यात्वमेकम् १ ॥६७।। संयममार्गणाकी अपेक्षा सामायिक और छेदोपस्थापना संयमवाले जीवोंके प्रमत्तसंयत आदि चार गुणस्थान होते हैं। यथाख्यातसंयमवाले जीवोंके उपशान्तकषाय आदि चार गुणस्थान होते हैं। सूक्ष्मसाम्परायसंयमवालोंके एक सूक्ष्मसाभ्पराय गुणस्थान और देशसंयमवालोंके Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy