SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ शतक एकेन्द्रिये विकलत्रयेच मिथ्या-सासादने द्वे भवतः २ । तदेकेन्द्रिय-विकलत्रयाणां पर्याप्तकाले एक मिथ्यात्वम् । तेषां केषाञ्चिद अपर्याप्तकाले उत्पत्तिसमये सासादनं सम्भवति । पञ्चेन्द्रिये तानि सर्वाणि गुणस्थानानि चतुर्दश १४ ज्ञातव्यानि भवन्ति । भूदकह रितेषु पृथ्वीकायिके अकायिके वनस्पतिकायिके च मिथ्यात्वसासादनगुणस्थाने द्वे २ भवतः ॥५६!! तेजस्कायिके वायुकायिके च मिथ्यात्वमेकम् १ । तयोरेकं कथम् ? सासादनस्थो जीवो मृत्वा तेजोवायुकायिकयोर्मध्ये न उत्पद्यते, इति हेतोः। त्रसकायिके मिथ्यात्वादीनि चतुर्दश १४ गुणस्थानानि भवन्ति । मनो-वचनप्रथमान्तेपु सत्यानुभयमनो-वचनचतुष्के औदारिककाययोगे च मिथ्यात्वाऽऽदीनि सयोगान्तानि प्रयोदश गुणस्थानानि स्युः ॥६॥ ___ मध्यमेषु असत्योभयमनो-वचनयोगेषु चतुषु संज्ञिमिथ्यादृष्टायादीनि क्षीणकषायान्तानि द्वादश १२ । वैक्रियिककाययोगे मिथ्यात्वादीनि चत्वारि ४ । तन्मिश्रयोगे देवता-नारकाऽपर्याप्तानां मिश्रोनानि मिथ्यात्वसासादनाविरतानि त्रीणि ३ । आहारके संक्षिपर्याप्तप्रमत्त एक षष्ठगुणस्थानम् १ । आहारकमिश्रे संश्यपर्याप्तषष्ठगुणस्थानमेकम् १ ॥६॥ औदारिकमिश्रकाययोगे मिथ्यात्व-सासादन-पुंवेदोदयाऽसंयतकपाटसमुद्धातसयोगगुणस्थानानि चत्वारि ४ । उक्तञ्च-- मिच्छे सासणसम्मे पुंवेदयदे कवाटजोगिम्हि । णर-तिरिये वि य दोणि वि होति त्ति जिणेहिं णिहिट ॥७॥ कार्मणकाययोगे मिथ्यात्व-सासादनाऽविरतगुणस्थानत्रयं चतुर्गतिविग्रहकालसंयुक्तं प्रतरयोलॊकपूरणकालसंयुक्तं सयोगगुणस्थानन्चेति चत्वारि ४ । उक्तञ्च योगिन्यौदारिको दण्डे मिश्रो योगः कपाटके । कामेणो जायते तत्र प्रतरे लोकपूरणे ॥८॥ क्रोधे माने मायायां च, नपुंसकवेदे स्त्रीवेदे पुंवेदे च मिथ्यावादीन्यनिवृत्तिकरणपर्यन्तानि नव ।। अत्र किञ्चिद्विशेषः-पण्ढवेदः स्थावर-कायमिथ्यादृष्टयाधनिवृत्तिकरणप्रथमसवेदभागान्तं भवति । स्त्रीवेदपुवेदौ संश्यऽपंज्ञिमिश्यादृष्टयाद्यनिवृतिकरणस्वस्वसवेदभागपर्यन्तं भवतः। क्रोध-मान-मायाः मिथ्यादृष्टयाद्यनिवृत्तिकरण-द्वि-त्रि-चतुर्भागान्तं भवन्ति । लोभे संज्वलनलोभापेक्षया मिथ्यात्वाऽऽदीनि सूचमसाम्परायान्तानि दश १० भवन्ति ॥६२॥ इन्द्रियमाणाकी अपेक्षा एकेन्द्रिय और विकलेन्द्रिय जीवों में मिथ्यात्व और सासादन ये दो गुणस्थान होते हैं। यहाँ यह विशेष ज्ञातव्य है कि उक्त जीवोंमें सासादनगुणस्थान निवृत्त्यपर्याप्तक-दशामें ही संभव है, अन्यत्र नहीं। पंचेन्द्रियोंमें चौदह ही गुणस्थान होते हैं। कायमार्गणाकी अपेक्षा पृथिवीकायिक, जलकायिक और वनस्पतिकायिक जीवोंमें आदिके दो गुणस्थान होते हैं। तेजस्कायिक और वायुकायिक जीवोंमें मिथ्यात्व गुणस्थान होता है और उसकायिक जीवोंमें चौदह ही गुणस्थान होते हैं। योगमार्गणाकी अपेक्षा प्रथम और अन्तिम मनोयोग और वचनयोगमें तथा औदारिककाययोगमें सयोगिकेवली तकके तेरह गुणस्थान होते हैं। मध्यके दोनों मनोयोगों और वचनयोगोंमें क्षीणकषायतकके बारह गुणस्थान होते हैं। वैक्रियिककाययोगमें मिथ्यात्व आदि चार गुणस्थान होते हैं। वैकियिकमिश्रकाययोगमें मिश्रगुणस्थानको छोड़कर आदिके तीन गुणस्थान होते हैं। आहारककाययोग और आहारकमिश्रकाययोगमें एक १. गो० जी० ६८० । २. सं० पञ्चसं० ४,१४ (पृ. ८३) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy