SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ शतक गतिमार्गणाकी अपेक्षा नरक, तिर्यंच और देवगतिमें केवलद्विक और मनःपर्ययज्ञान इन तीनको छोड़कर शेष नौ-नौ उपयोग होते हैं। मनुष्यगतिमें बारह ही उपयोग होते हैं। शेष मार्गणाओंमें उपयोग इस प्रकार ले जाना चाहिए ॥२४॥ बि-ति-एइंदियजीवे अचक्खु मइ सुइ अणाणा उवओगा। चउरक्खे ते चक्खूजुत्ता सव्वे वि पंचक्खे ॥२५॥ इन्द्रियमार्गणायां एकेन्द्रिये द्वीन्द्रिये त्रीन्द्रिये च अचक्षुर्दर्शनमेकम् १, मति-श्रुताज्ञानद्विकम् २ इति उपयोगास्त्रयः स्युः ३। चतुरक्षे चतुरिन्द्रिये ते पूर्वोक्तास्त्रयः चक्षुर्दर्शनयुक्ता इति चत्वारः ४ । पञ्चाक्षे पञ्चेन्द्रिये सर्वे द्वादशोपयोगाः स्युः १२। उपचारतो द्वादश १०, अन्यथा दश १० । जिनस्योपचारतः पञ्चेन्द्यित्वमिति ॥२५॥ _ इन्द्रियमार्गणाकी अपेक्षा एकेन्द्रिय, द्वीन्द्रिय और त्रीन्द्रिय जीवोंमें अचक्षुदर्शन, मत्यज्ञान और ताज्ञान ये तीन-तीन उपयोग होते हैं। चतुरिन्द्रियजीवोंमें चक्षुदर्शनसहित उक्त तीनों उपयोग, इस प्रकार चार उपयोग होते हैं। पंचेन्द्रियों में सर्व ही उपयोग होते हैं ॥२॥ जिन भगवानके उपचारसे पंचेन्द्रियपना माना गया है. इस अपेक्षासे बारह उपयोग कहे हैं। अन्यथा केवलद्विकको छोड़कर शेष दश उपयोग होते हैं। पंचसु थापरकाए अचक्खु मइ सुअ अणाण: उवओगा। पढमंते मण-वचिए तसकाए उरालएसु सव्वे वि ॥२६।। मझिल्ले मण-वचिए सव्वे वि हवंति केवलदुगुणा । ओरालमिस्स-कम्मे मणपज-विहंग-चक्खुहीणा ते ॥२७॥ वेउव्वे मणपजव-केवलजुगलूणया दु ते चेव । तम्मिस्से केवलदुग-मणपज्ज-विहंग-चक्खूणा ॥२८॥ केवलदुय-मणपज्जव-अण्णाणतिएहिं होति ते ऊणा । आहारजुयलजोए पुरिसे ते केवलदुगूणा ॥२९॥ केवलदुग-मणहीणा इत्थी-संढम्मि ते दु सव्वे वि । केवलदुगपरिहीणा कोहादिमु होंति णायव्वा ॥३०॥ पृथिव्यप्तेजोवायुवनस्पतिकायेषु पञ्चसु स्थावरेषु अचक्षुर्दर्शनं मति-श्रुताज्ञानद्वयमिति त्रय उपयोगाः ३ । प्रसकाये सर्वे द्वादश उपयोगाः १२। प्रथमान्ते मनो-वचनयोगे सत्याऽनुभयमनो-वचनयोगेषु चतुषु प्रत्येकं सर्वे द्वादश उपयोगाः १२ । औदारिककाययोगे सर्वे द्वादश १२ उपयोगाः सन्ति ॥२६॥ मध्येषु असत्योभयमनो-वचनयोगेषु चतुषु प्रत्येक केवलज्ञान-दर्शनद्वयोनाः अन्ये सर्वे उपयोगा दश १० भवन्ति । औदारिकमिश्रकाययोगे कार्मणकाययोगे च मनःपर्यय-विभङ्गज्ञानचक्षुर्दर्शनहींनाः अन्ये ते नव ६ उपयोगाः स्युः ॥२७॥ वैक्रियिककाययोगे मनःपर्यय-केवलज्ञान-दर्शनयुगलोनाः अन्ये नवोपयोगाः ६ स्युः। तन्मिश्रे वैक्रियिकमिश्रकाययोगे केवलदर्शन-ज्ञानद्वय-मनःपर्यय-विभङ्गज्ञान-चक्षुदर्शनरहिताः अन्ये सप्त भवन्ति ॥२८॥ आहारकाऽऽहारकमिश्रकाययोगद्वये केवल द्विक-मनःपर्ययज्ञानाऽज्ञानत्रिकोना: अन्ये पट ते उपयोगाः आद्यज्ञानत्रय-चक्षुरचक्षुरवधिदर्शनानि षट् भवन्ति । पुंवेदे ते उपयोगाः केवलज्ञान-दर्शनद्वयोना १० दश ॥२६॥ पब अण्णाण । ब अण्णाण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy