SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ [ मूलगा० १] 'सुणह इह जीवगुणसणिएसुळ ठाणेसु सारजुत्ताओ । वोच्छं दिवइयाओ गाहाओ दिट्टिवादाओं ॥३॥ शतक दृष्टिवादाङ्गतः कतिपयगाथाः सारयुक्ताः तत्त्वसहिताः अहं वच्ये । क ? स्थानेषु मार्गणादिस्थानेषु । कथम्भूतेषु ? जीवगुणसन्निभेषु जीवानां गुणाः परिणामाः, तत्सदृशस्थानेषु जीवसमास-गुणस्थानकसन्निभेषु ||३|| जीवसमास और गुणस्थान-सम्बन्धी सार-युक्त कुछ गाथाओंको दृष्टिवादसे उद्धार करके मैं कहूँगा, सो हे भव्यजीवो ! तुम लोग सावधान होकर सुनो ॥३॥ [ मूलगा० २] 2 उवओगा जोगविही जेसु य ठाणेसु जेत्तिया अस्थि । जं पच्चइओ बंधो हवइ जहा जेसु ठाणेसु ॥ ४ ॥ [ मूलगा० ३ ] बंध- उदया। उदीरण विधिं च तिन्हं पि तेसि संजोगो । बंध- विधाणो यतहा किंचि समासं पवक्खामि ||५|| उपयोगा ज्ञान-दर्शनोपयोगाः १ योगविधयः औदारिकादिसप्तकाययोगाः, मनो-वचनानामष्टौ; तेषां विधयः विधानानि कर्त्तव्यानि येषु स्थानेषु मार्गणादिस्थानेषु यावन्ति सन्ति तान् तेषु प्रवच्यामि । यस्प्रत्ययः बन्धः मिथ्यात्वाद्यास्त्रत्रबन्धः येषु स्थानेषु यथा भवति तथा तं तेषु प्रवच्यामि । बन्धोदयोदीरण विधिं मूलोत्तरप्रकृतीनां बन्धविधिं उदयविधानं उदीरणाविधिं नकारात्सत्त्वविधिं तेषु गुणेषु स्थानेषु प्रवच्यामि— तेषां त्रयाणां बन्धोदयोदीरणानां संयोगान् प्रवच्यामि । क्क ? बन्धविधाने बन्धविधौ तथा किञ्चित् समासं इति जीवसमासान् प्रवच्यामि तेषु स्थानेषु ॥ ४-५ ॥ 3 ये सन्ति यस्मिन्नुपयोगयोगाः सप्रत्ययास्तान्निगदामि तत्र । जीवे गुणे वा परिणामतोऽहमेकत्र बन्धादिविधिं च किञ्चित् ॥१॥ जिन जीवसमास या गुणस्थानोंमें जितने योग और उपयोग होते हैं, जिन-जिन स्थानों में जिन-जिन प्रत्ययों के निमित्तसे जिस प्रकार बन्ध होता है; तथा बन्ध, उदय और उदीरणाके जितने विकल्प संभव हैं और उन तीनोंके संयोगरूप जितने भेद हो सकते हैं, उन्हें तथा बन्धके चारों भेदोंका मैं संक्षेपसे कुछ व्याख्यान करूँगा ॥४-५॥ [ मूलगा ० ४ ] 'एइंदिएसु चत्तारि हुंति विगलिंदिएसु छच्चेव । पंचिदिए एवं चत्तारि हवंति ठाणाणि ॥६॥ [ मूलगा० ५ ] 'तिरियगईए चोद्दस हवंति सेसासु जाण दो दो दु । मग्गठाणस्सेवं णेयाणि समासठाणाणि ॥७॥ ८१ รง + अथ मार्गणासु जीवसमासाः कथ्यन्ते - तिर्यग्गतौ चतुर्दश जीवसमासा भवन्ति । शेषासु तिसृषु गतिषु द्वौ द्वौ जीवसमासौ भवतः । एवं गतिमार्गणायां जीवसमासा ज्ञातव्याः ॥७॥ जीवसमासके सर्व स्थान चौदह हैं, उनमें से एकेन्द्रियों में चार स्थान होते हैं । विकलेन्द्रियोंमें छह स्थान होते हैं और पंचेन्द्रियोंमें चार स्थान होते हैं । तिर्यग्गति में चौदह जीवसमास होते Jain Education International 1. सं० पञ्चस० ४, २ । 2. ४, ३ । ३. ४, ३ । 4. ४, ४ । 5. ४, ५ । १. शतक० १ । २. शतक० २ । ३. शतक० ३ । ४. शतक० ४ । ५ शतक० ५ । द - सणहेसु । व उदय व उदीरणा । x द व विधाणे वि + संस्कृतटीका नोपलभ्यते । For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy