SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ चतुर्थ-अधिकार शतक मंगलाचरण और प्रतिशासयलससिसोमवयणं णिम्मलगत्तं पसत्थणाणधरं । पणमिय सिरसा वीरं सुयणाणादो पदं वोच्छं ॥१॥ श्रीवीरेन्दुसुधीभूषान् साधून सद्गुणधारकान् । प्रणिपत्य स्तवं (पदं) वक्ष्ये वीरनाथमुखोद्भवम् ।। वक्ष्ये अहं वचयामि । किं तत् ? पदं स्थानं स्थलम्, 'थवं' पाठे वा स्तवं द्वादशाङ्गश्रतरहस्यम् । कुतः श्रतज्ञानात् । किं कृत्वा ? पूर्व वीरं शिरसा प्रणम्य । विशिष्टां मां लक्ष्मी राति ददाति गृह्णातीति वीरः, तं वीरं महावीरं मस्तकेन नमस्कृत्य । कथम्भूतम् ? सम्पूर्णचन्द्रसदृशसौम्यवदनम् । पुनः किविशिष्टम् ? निर्मलगानं प्रस्वेद-मल-मूत्रादिरहितशरीरम् । पुनः किंलक्षणम् ? प्रशस्तज्ञानधरम-गृहस्थाsवस्थायां मत्यादिप्रशस्तज्ञानत्रयधारकम, दीक्षानन्तरं मनःपर्ययज्ञानधारकम्, घातिक्षयानन्तरं केवलज्ञानधारकम् । एवम्भूतं वारं नत्वा पदं स्तवं वा वचये ॥१॥ सम्पूर्ण चन्द्रके समान सौम्य मुख, निर्मल गात्र और प्रशस्त ज्ञानके धारक श्रीवीरभगवान्को मस्तक नवा करके प्रणामकर मैं श्रुतज्ञानसे पदका उद्धार करके कहूँगा ॥१॥ णाणोदहिणिस्संदं विण्णाणतिसाहिघायजणणत्थं । भवियाण + अमियभूयं जिणवयणरसायणं इणमो ॥२॥ जिनवचनरसायनं इदानी भो भव्या यूयं शृणुत । कथम्भूतं जिनवचनम् ? रसामृतम्-भविकानां भव्यजनानां अमृतभूतं जन्म-जरा-मरणहरम् । पुनः किम्भूतम् ? जिनोदधिनिर्यासम्-ज्ञानसमुद्रस्य निर्यासं सारभूतम् । किमर्थम् ? विज्ञानतृषाभिघातजननार्थम् ॥२॥ ___ यह जिनवचनरूप रसायन श्रुतज्ञानरूप समुद्रका निष्यन्द (निचोड़ या साररूप बिन्दु) है, तथापि भव्य जीवोंकी विशिष्ट ज्ञानकी प्राप्तिरूप तृषा-पिपासाको शान्त करनेके लिए अमृतके समान है ।।२।। 1. सं० पञ्चसं० ४,१। द ब अमय० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy