SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ७४ पञ्चसंग्रह कविः स्वास्मलामं याचते-[ 'सो मे तिहुअणमहिओ' इत्यादि। ] स सिद्धः स्वात्मोपलब्धिं प्राप्तः । मे मह्यं वर-विशिष्ट-केवलज्ञान-दर्शन-यथाख्यातचारित्र शुद्धिं समाधिं च रत्नत्रयलाभं धर्मध्यान-शुक्लध्यानं वा दिशतु प्रयच्छतु ददातु । स सिद्धः कथम्भूतः ? त्रिभुवनेन जनेन भहितः पूजितः। पुनः कथम्भूतः? बुद्धः केवलज्ञान-दर्शनमयः, निरअनः-द्रव्य-भाव-नोकर्ममलेभ्यो निःक्रान्तः, नित्यः-स्वस्वरूपादच्युतः । एवम्भूतः सिद्धः मह्यं घरज्ञानादिकं दिशतु ॥६४॥ सर्व कर्म-प्रकृतियोंसे रहित, ऐसे वे शुद्ध, बुद्ध, निरंजन और नित्य सिद्ध भगवान मुझे उत्कृष्ट ज्ञान, दर्शन, चारित्रकी शुद्धि और समाधिको देवें ॥६४॥ सूरीश्वरश्रेणिशिरोऽवतंसो लोकत्रयी-निर्मित-सत्प्रशंसः । श्रीमद्गुरुर्ज्ञानविभूषणेन्द्रो जीयात्प्रभाचन्द्रमुनीन्द्रचन्द्रः॥ इस प्रकार सत्त्वसे व्युच्छिन्न होनेवाली प्रकृतियोंका वर्णन समाप्त हुआ। कर्मस्तव-चूलिका बन्ध, उदय और-सत्त्व-व्युच्छित्तिके स्पष्टीकरणार्थ नौ प्रश्न 'छिजइ + पढमं बंधो किं उदओ किं च दो वि जुगवं किं । किं सोदएण बंधो किं वा अण्णोदएण उभएणं ॥६॥ संतरी णिरंतरो वा किं वा बंधो हवेज्ज उभयं वा । एवं णवविहपण्हं- कमसो वोच्छामि एयं तु ॥६६॥ लचमीवीरेन्दुचिभूषान् पाठकान् परमेष्ठिनः। प्रणम्य चूलिकां वक्ष्ये नवधा-प्रश्नपूर्विकाम् ॥ अथ नवभेदबन्धस्य नवधाप्रश्नोत्तरस्वरूपं गाथात्रयोदशकेनाऽऽह । के नव प्रश्ना इति चेदाह[ 'छिजइ पढमं बंधो' इत्यादि । ] श्रीगुरूणामग्रे शिप्यः नवविध प्रश्नं करोति-हे भगवन् , प्रथमं पूर्व बन्धः छिद्यते विनश्यति व्युच्छेदं प्राप्यते, किमिति प्रश्ने ११ उदयः विपाका पूर्व किं च छिद्यते व्युच्छेदः ते २१ द्वावपि बन्धोदयौ युगपत् समं किं वा छिद्यते ३.? हे गुरोः, स्वोदयेन स्वकीयप्रकृत्युदयेन बन्धः स्वकीयप्रकृतिबन्धः किं वा भवति ? अन्योदयेन किं बन्धो भवति ५? किं उभयेन स्वपरोदयेन बन्धो भवति ६? हे भगवन् , किं वा सान्तरो बन्धो भवति ७ ? किं वा निरन्तरः अविच्छिन्नः बन्धो भवति ८ ? किं वा उभयः सान्तर निरन्तरो बन्धो भवति ? एवममुना प्रकारेण शिष्येण नवविधप्रश्ने कृते सति श्रीगुरुराऽऽह-हे शिष्य, क्रमशः अनुक्रमेण नवविधप्रश्नोत्तरान् एतान् अहं वक्ष्यामि त्वं शृणु ॥६५-६६॥ गुणस्थानोंमें पहले जो बन्ध-उदयादि व्युच्छित्ति बतलाई गई है, उनमें से क्या बन्ध प्रथम व्युच्छिन्न होता है १, क्या उदयकी पहले व्युच्छित्ति होती है २, अथवा क्या वे दोनों ही एक साथ व्युच्छिन्न होते हैं ३, क्या स्वोदयसे बन्ध होता है ४, क्या परोदयसे बन्ध होता है 1,सं० पञ्चसं०३,७८-७४ । ' +ब छज्जा । पद संतरो। ४ ब द पण्हे ।। * इतोऽग्रेऽधस्तनः सन्दर्भ उपलभ्यते इति श्रीपञ्चसंग्रहाऽपरनामलघुगोमट्टसारसिद्धान्तटीकायां कर्मकाण्डे बन्धोदयोदीरणासत्वप्ररूपणो नाम द्वितीयोऽध्यायः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy