SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ कर्मस्तव अनिवृत्तिकरणके नौ भागोंमें सत्त्वसे व्युच्छिन्न होनेवाली प्रकृतियाँ[मूलगा०४१] 'थीणतियं चेव तहा णिरयदुअं चेव तह य तिरियदुयं । ____ इगि-वियलिंदियजाई आयाउज्जोवथावरयं ॥५३॥ [मूलगा०४२] साहारण सुहुमं चिय सोलस पयडी य होंति णायव्वा । ।१६। विदियकसायचउक्क तइयकसायं च अभए ॥५४॥ [मूलगा०४३] 'एय णउंसयवेयं इत्थीवेयं तहेव एयं च ।। छण्णोकसायछक्क पुरिसं कोवं च माणो य ॥५५॥ [मूलगा ४४] मायं चिय अणियट्टीभायं गंतूण संतवोछिण्णा । १।१।६।११।११ अनिवृत्तिवृत्तिकरणगुणस्थानादिषु ताः षोडशादिप्रकृतयः का इति चेदाह-[ 'थीणतियं चेव तहा' इत्यादि।1 अनिवृत्तिकरणस्य नवसु भागेषु सत्त्वव्युच्छेदस्य गाथासार्धत्रयेण सम्बन्धः । नरकगति-तदानुपूय॑द्विकं २ तिर्यग्गति-तदानुपूय॑द्विकं २ एकेन्द्रिय-विकलेन्द्रिय-जातिचतुष्कं ४ आतपः। उद्योतः १ स्थावरं १ साधारणं १ सूचमं १ चेति षोडश प्रकृतयः अनिवृत्तिकरणस्य प्रथमे भागे क्षयं गताः, तत्र तासां व्युच्छेदः १६ ज्ञातव्यः । द्वितीयभागे अप्रत्याख्यानावरणद्वितीयकपायचतुष्कं ४ प्रत्याख्यानावरण - तृतीयकषायचतुष्कं ४ चेति अष्टौ कषायाः क्षयं गताः, तत्र तासां व्युच्छेदः ८ । तृतीयभागे एको नपुंसकवेदो क्षयं गतः । चतुर्थभागे एकस्य स्त्रीवेदस्य क्षयः १ । पञ्चमे भागे 'पण्णोकपायषटकं' हास्यरत्यारति-शोक. भय-जुगुप्सानां षण्णां क्षयः ६ । षष्ठे भागे पुंवेदः क्षयं गतः १ । सप्तमे भागे संज्वलनक्रोधः क्षयं गतः १ । अष्टमे भागे संज्वलनमानः क्षयं गतः । नवमे भागे संज्वलनमाया क्षयं गता। यत्र क्षयस्तत्र तद्व्युच्छित्तिः, अनिवृत्तिकरणस्य भागान् गत्वा सत्त्वव्युच्छित्तिः ॥५३-५५॥ __ अनिवृत्तिकरणके प्रथम भागमें स्त्यानत्रिक, नरकद्विक, तिर्यद्विक, एकेन्द्रियजाति, तीन विकलेन्द्रियजातियाँ, आतप, उद्योत, स्थावर, साधारण और सूक्ष्म; ये सोलह प्रवृ व्युच्छिन्न होती हैं, ऐसा जानना चाहिए। अनिवृत्तिकरणके द्वितीय भागमें द्वितीय अप्रत्याख्यानावरणकषाय-चतुष्क और तृतीय प्रत्याख्यानावरणकषायचतुष्क; ये आठ प्रकृतियाँ सत्त्वसे व्युच्छिन्न होती हैं। तृतीय भागमें एक नपुंसकवेद, चतुर्थभागमें एक स्त्रीवेद, पंचम भागमें छह नोकषाय, छठे भागमें पुरुषवेद, सातवें भागमें संज्वलन क्रोध, आठवें भागमें संज्वलन मान और अनिवृत्तिकरणके नवें भागमें जाकर संज्वलन माया सत्त्वसे व्युच्छिन्न होती है ॥५३-५५।। अनिवृत्तिकरणके नवों भागोंमें क्रमशः सत्त्व-व्युच्छिन्न प्रकृतियोंको अंक-संदृष्टि १६, ८, १, १, ६, १, १, १, १ 1. सं० पञ्चसं० ३, ६८-६६ । 2. ३, ७०। १. कर्मस्त० गा० ४३ । २. कर्मस्त० गा० ४४ । ३. कर्मस्त० गा० ४५ । द -'व'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy