SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ २६ ] [ मुहूर्तराज मेषो देवपुरोहितानलभयोः कर्णाम्बुनोर्वानरः , स्याद् वैष्वाभिजितोस्तथैव नकुलश्चांद्राब्जयोन्योरहिः ॥ ज्येष्ठामैत्रभयोः कुरंग उदितो मूलार्द्रयोः श्वा तथा । मार्जारोऽदितिसार्पयोरथ मघायोन्योस्तथैवोन्दुरू: , व्याघ्रो द्वीशमचित्रयोरपि च गौरर्यम्णबुध्न्यक्षयोः , योनिः पादगयोः परस्परमहावैरं भयोन्योस्त्यजेत् । अन्वय - अश्विन्यम्बुपयोः (अश्विनीशततारकानक्षत्रयोः) योनिः हयः निगदितः स्वात्यर्कयोः कासरः (महिषः) वस्वजपाद्पयोः सिंहः याम्यान्त्ययोः कुंजरः देवपुरोहितानलभयोः योनिः मेषः, कर्णाम्बुनोर्वानरः, वैश्वाभिजितोः नकुलः योनिः स्यात्, चान्द्राब्ज योन्योः योनिः अहिः, ज्येष्ठामैत्रभयोः कुरंग उदितः तथा मूलार्द्रयोः नक्षत्रयोः योनिः श्वा, अदितिसार्पयोः मार्जारः तथैव मघायोन्योः उन्दुरुः द्वीशभचित्रयोः व्याघ्रः अर्यम्णबुध्यक्षयोः गौः योनिः। पादगयोः भयोन्यो परस्परमहावैरः त्यजेत्। नक्षत्र योनि एवं परस्पर महावैरज्ञापक सारणी क्र.सं. नक्षत्र नाम योनि | परस्पर | योनि नक्षत्र नाम क्र.सं. | १५ अश्व सिंह कुंजर m 39 १९ १ - २ अश्विनी एवं शतभिषा घनिष्ठा एवं पू.भाद्र. पुष्य एवं कृतिका ७ - ८ उत्तराषाढ़ा एवं अभिजित ज्येष्ठा एवं अनुराधा ११ - १२ । पुनर्वसु एवं आश्लेषा अज नकुल हरिण मार्जार महावैर महिष स्वाती एवं हस्त महावैर भरणी एवं रेवती | १७ - महावैर वानर | श्रवण एव पू.षाढ़ा महावैर सर्प मृगशिरा एवं रोहिणी महावैर श्वान | मूल और आर्द्रा २३ - महावैर उन्दुरू | मघा एवं पू.फा. (मूषक) महावैर | गौ | उ.फा. एवं उ.भा. | २७ - २८ २५ - | १३ - १४ | विशाखा एवं चित्रा व्याघ्र ___ मुहूर्त चिन्तामणि के उपर्युक्त श्लोकों में दो - दो नक्षत्रों की समान योनियाँ बतलाई गई हैं। इन योनियों में जो योनियाँ एक - एक चरण गत हैं उनमें परस्पर महावैर हैं। यथा श्लोक के प्रथम चरण में अश्विनी और शतभिषा की योनि अश्व है तथा स्वाती और हस्त की योनि महिष है अतः अश्व और महिष में परस्पर महावैर है। यह वर - वधू के गुणमेलापक में तथा अन्य दो व्यक्तियों के भी मेलापक में सर्वथा त्याज्य है। अपवाद सहित योनिफल - (अत्रि मत से) एकयोनिषु सम्पत्त्यै, दम्पत्योः संगमः सदा । भिन्नयोनिषु मध्यः स्यात् अरिभावो न चेत्तयोः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001933
Book TitleMuhurtraj
Original Sutra AuthorN/A
AuthorJayprabhvijay
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1996
Total Pages522
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Jyotish, L000, & L025
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy