SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ १८] [ मुहूर्तराज अधोमुख नक्षत्र एवं उनमें करणीय कर्म - - (ग.पु.) भरणी - कृत्तिका - श्लेषामघामूलविशाखिकाः । तिस्रः पूर्वास्तथा चैवमधोवक्त्राः प्रकीर्तिताः ॥ वापीकूपतडागादिखननं च तृणादिकम् । देवतागारखननं निधानखननं तथा अन्वय - भरणीकृत्तिकाऽऽश्लेषामघामूलविशारिवकाः तिस्रः पूर्वाः च (एतानि नक्षत्राणि) अधोमुखाः प्रकीर्तिताः। एषु वापीकूपतडागादिखननं, तृणादिकम, देवतागारखननं निधानखननं च (शुभावहम्)। । __ अर्थ - भरणी, कृत्तिका, आश्लेषा, मघा, मूल, विशाखा, तीनों पूर्वा (पू.फा., पू.षाठा, पू. भाद्र) ये अधोमुखसंज्ञक नक्षत्र कहे जाते हैं । इनमें वावडी, कूप, तालाब आदि की खुदाई, तृणादिसंग्रह, देवता आगार का खनन, खानों की खुदाई, ये कर्म करने चाहिएं। ऊर्ध्वमुख नक्षत्र एवं उनमें करणीय कृत्य - (ज.पु.) रोहिण्याा तथा पुष्यो धनिष्ठा चोत्तरात्रयम् । वारुणं श्रवणं चैव नव चोर्ध्वमुखाः स्मृताः ॥ एषु राज्याभिषेकं च पट्टबन्धं च कारयेत् । अन्वय - रोहिणी, आर्द्रा. पुष्यः, धनिष्ठा , उत्तरात्रयम्, वारुणम्, श्रवणं चैव नव (नक्षत्राणि) ऊर्ध्वमुखाः स्मृतः। एषु नक्षत्रेषु राज्याभिषेकं पट्टबन्धं च कारयेत् । __अर्थ - रोहिणी, आर्द्रा, पुष्य धनिष्ठा, तीनों उत्तरा (उ.फा. उत्त.षा. उत्तराभाद्रप्रद) शतभिषा और श्रवण ये नौ नक्षत्र ऊर्ध्वमुखसंज्ञक हैं। इनमें राज्याभिषेक पट्टबन्धादि उन्नत कर्म करने चाहिए। तिर्यङ्मुख नक्षत्र एवं तत्कृत्य (ग.पु.) रेवती चाश्विनी चित्रा स्वाती हस्तः पुनर्वसुः । अनुराधा मृगो ज्येष्ठा एताः पार्श्वमुखाः स्मृताः ॥ गजोष्ट्राश्वबलीवर्ददमनं महिषस्य । बीजानां वपनं कुर्याद् गमनागमनादिकम् ॥ अन्वय - रेवती, अश्विनी, चित्रा, स्वाती, हस्तः, पुनर्वसुः अनुराधा, मृगः ज्येष्ठा च एताः (एतानि भानि) पार्श्वमुखाः स्मृताः। एषु गजोष्ट्राश्वबलीवर्ददमनं महिषस्य च बीजानां वपनं गमनागमनादिकम् कुर्यात्। ____ अर्थ - रेवती, अश्विनी, चित्रा, स्वाति, हस्त, पुनर्वसु, अनुराधा, मृगशिर और ज्येष्ठा ये नौ नक्षत्र पार्श्वमुखसंज्ञक अर्थात् टेढ़े मुखवाले हैं । इनमें हाथी, ऊँट, बैल एवं भैंसे को शिक्षित करना, बीजों की बुवाई, और यातायातदि कर्म सिद्धि प्राप्त करते हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001933
Book TitleMuhurtraj
Original Sutra AuthorN/A
AuthorJayprabhvijay
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1996
Total Pages522
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Jyotish, L000, & L025
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy