SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ मुहूर्तराज ] [२५१ आनन्दादियोगफल- (आ.सि) योगाः यथार्थनामानः सर्वेषूत्तमकर्मसु । ऐश्वर्यराज्यसाम्राज्यविधातारः क्रमादमी ॥ अन्वय - अमी यथार्थनामानः योगाः क्रमात् सर्वेषूत्तमकर्मसु ऐश्वर्यराज्य साम्राज्य विधातारः भवन्तीतिशेषः। अर्थ - ये उपर्युक्त शुभ योग एक २ ग्रह से बनने वाले (आनन्द, जीव एवं नन्दन) ऐश्वर्यप्रदाता, दो २ ग्रहों से बनने वाला अमृत योगा चक्रवर्तित्त्व (साम्राज्य) प्रदाता हैं। प्रतिष्ठालग्नकुण्डली में रेखादायिग्रहसंस्था- (आ.सि.) प्रतिष्ठायां श्रेष्ठो रविरूपचये (३,६,१०,११) शीतकिरणः । स्वधर्मादये तत्र (२, ३, ६, ९, १०, ११) क्षितिजरविजौ त्र्यायरिपुगौ (३,११,६) बुधस्वर्गाचार्यो व्ययनिधनवर्जी (१,२,३,४,५,६,७,९,१०,११) भृगुसुतः, सुतं यावल्लग्नानवमदशमांयेष्वपि तथा (१,२,३,४,५,९,१०,११) अन्वय - प्रतिष्ठायां (प्रतिष्ठापने) रविः उपचये (तृतीयषष्ठदशमैकादशस्थानेषु) श्रेष्ठः, शीतकिरणः (चन्द्रः) तत्र स्वधर्माढ्ये (तृतीयषष्ठदशमैकादशद्वितीयनवमस्थानेषु) शुभः क्षितिजरविजौ (भौमशनी) घ्यायरिपुगौ (तृतीयैकादशषष्ठेषु) श्रेष्ठौ भवतः तथा बुधस्वार्गाचायौ (बुधगुरु) व्यय निधन वर्जी (अष्टमद्वादशौ भावौ त्यक्त्वा अन्यत्र प्रथमद्वितीय तृतीयचतुर्थपञ्चमषष्ठसप्तमनवमदशमैकादशेषु स्थितौ शुभौ। भृगुसुतः लग्नात् (लग्नराशेः) सुतं यावत् (पञ्चमगृहं यावत्) नवमदशमायेष्वपि च श्रेष्ठफलदाता भवति। अर्थ - प्रतिष्ठाकर्म में लग्नकुण्डली में सूर्य की स्थिति तीसरे छठे और ग्यारहवें चन्द्रमा की स्थिति दूसरे तीसरे, छठे नवें, दसवें और ग्यारहवें, मंगल एवं शनि की स्थिति तीसरे ग्यारहवें और छठे, बुध एवं गुरु की अष्टम और द्वादश स्थान के अतिरिक्त अन्य सभी स्थानों पर शुक्र की प्रथम से पञ्चम तक तथा नवें दसवें और ग्यारहवें शुभफलदायिनी होती है। प्रतिष्ठा भंगद ग्रहसंस्था- (त्रिविक्रम) लग्नमृत्युसुतास्तेषु पापः रन्ध्र शुभाः स्थिताः । - त्याज्याः देवप्रतिष्ठायां लग्नषष्ठाष्टगः शशी ॥ अन्वय - देवप्रतिष्ठायां लग्नमृत्युसुतानस्तेषु (प्रथमाष्टमपञ्चमसप्तमस्थानेषु) पापाः (रविभौम शनिराहवः) रन्ध्रे (अष्टमे) शुभाः ग्रहाः तथा च शशी लग्नषष्ठाष्टगः (प्रथमषष्ठाष्टमस्थानगः) एते त्याज्याः कदापि न ग्राह्याः। अर्थ - देवप्रतिष्ठा में उसकी लग्नकुण्डली के प्रथम (लग्न) अष्टम, पञ्चम एवं सत्तम में स्थित पापग्रह (मंगल, शनि, रवि, एवं राहु) एवं अष्टम में स्थित शुभग्रह तथा लग्न में, छठे और आठवें में स्थित चन्द्र, ये सभी त्याज्य हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001933
Book TitleMuhurtraj
Original Sutra AuthorN/A
AuthorJayprabhvijay
PublisherRajendra Pravachan Karyalay Khudala
Publication Year1996
Total Pages522
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Jyotish, L000, & L025
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy